पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
वत्सराजप्रणीतरूपफसङ्घहे


(पुनराकाशे )

किं व्रवोपि ? । किमेतां वीणामुत्सङ्गे धारयसि ? । सततमियं तदङ्कदुर्लालिता सेयं मां प्रोणाति । एतया किल सा भगवतीं भवानीमुषवीणयति । विपक्षपुरतोऽपिच्छलेन मद्गोत्राङ्कं गेयमुपगायति ( इति वीणां दुर्शयति ) | किमात्थ ? । तं य्येव गेअं अत्तणो गाएसु[१] । आकर्णपतु मे वयस्यः ।

रतिरमणप्रियसुहृदा शशाङ्कसुभगेन निर्वृतिकरेण ।
कर्पूरेण वियोगो भगवति रुद्राणि ! मा भवतु ॥ १० ॥

( इति वीणया बहुविधं गायति । ध्यानं नाटयित्वा सोरस्ताडं पार्णि विधूय )

 किमात्थ ? । किं उण तुमं मउलाअन्तणेत्तो हिअअं ताद्देसि, पार्णि धुणेसि । (सास्रं ) वयस्य !

सखीं कृत्वा युक्तया स्फुदमदनुकारप्रणयिनीं
 तया साद्ध[२] घूतव्यतिकरमथारभ्य सुतनुः ।
मुहुजिंत्वा जित्वा द्दढतरसमालिङ्गनपणं
 प्रहृष्टा द्रष्टव्या पुनरपि मया गुप्तवपुपा ॥ ११ ॥

 शान्तम् । अथवा मरणामेव तदनुस्मरणम् । ( क्षणं विचिन्त्य ऊर्ध्वगवलोक्य बाप्पं मुञ्चतेि )

( आकाशे )

 क्रिमात्थ ?।किं उण तुमं सहसञ्चिअ बाहच्छोहपक्खराविलमुहो संवुत्तो[३] ?।

 वयस्य । पशयामीव पुरतस्तमद्य सौधशिरवरं, यत्राहं प्रेमविग्रहानुतापपरवत्या चन्द्रातपोपढौकितया स्वयमेव तया प्रणयेन कृतार्थीकृतोऽस्मि । प्रथमं हि सा तत्र घनसारपरागपटलनिचुलितस्फटिकशिलाधिशायिनी सखीजनाभिमुख्येन मां श्रावयन्तीो चन्द्रं प्रतीत्थमुक्त्वती-----

इहास्ति नूनं तुहिनांशुविम्वे
 कलङ्कधूमानुमितो हुलाशः ।


आनय स्वप्ने तं मा निद्रे निर्द्दया भव ॥

  1. तदेव मेयमात्मनो गाय ।
  2. किं पुनः त्वं मुकुलायमाननेत्रो हृदयं ताडयसि पार्णि धुनोपि ? ।
  3. किं पुनः स्मं सहसैव वाधश्क्षोभप्रक्षराविलमुसः संवृत्तः ? ।