पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
घत्सराजप्रणीतस्रूपफसङ्गहे

हस्ते शास्त्री भ्रमिशतकरी लासिकेव प्रगल्भा
 वाक्रसंरोधी गद् इव मुखे किञ्च ताम्बूलगोलः ॥ १५ ॥

अपि च-----
 उच्र्चैर्गाथापठनमशुभं श्रोत्रयोरात्मगीतं
  हस्ताघातैरुरसि तरलैर्मौरजी वाद्यविद्या ।
 भूयो भूयः कररुहपदोत्सङ्गिते दृष्टिरङ्गे
   ( इति तथा तथाऽभिनयं दर्शयित्वा )
  कर्तुं शक्त्तः क इव यदि वा तस्य दुश्चेष्टितानि ॥ १६ ॥

 विज्ञप्सश्चासौ मया कतिचित्पाश्वैस्थलटकसहचरक्ष्लाघाभिरुत्यफन्धरः ।

 ( सप्रश्रयम्) आउत्त मंजीरअ ! पेसिदम्हि तुह सआसं अत्ताए कलावदोए भणिदं च तीए ।

 पुत्र मञ्जीरक । तावकीयं विलासवती, काहमस्याः कृपायाम् ॥ किं नु त्वद्वियोगदहनेन विपन्नायामस्यां त्वमेको मे तनयः कलङ्ककलुपो भविप्यसीति वेपते मे हृदयम् | सम्प्रति हि-----

हरहिमकरलेखादुर्वला देहबल्ली
 क्ष्वसिलपयनयात्रामात्र एवोद्यमोऽपि ।
तव सुभग ! वियोगे विक्लवामित्थमेता-
 मपि विरहविरोघी शोचते पञ्चवाणः ॥ १७ ॥

 ततस्तेनोक्त्तम् | अस्त्येवमम्वाया हृदयं, विलासवत्यास्तु कर्पूरकासक्त्तचेतसः के वपम् । ततो मयाऽभिहितम् । णत्थि एर्व णत्थि ।

ततः स मामभ्यधात् । भद्र । नवागमनत्वादनभिज्ञो भवान् ।
अघाम्या कलहायिता सह मया कार्यं[१] मपाघ व्रतं
  वाधन्तेऽद्य ममाङ्गकानि नृपतेर्नाटवे नियोगोऽद्य मे ।
 इत्थं मत्प्रतिपेघवद्धमनसस्तस्याः प्रभूतारुचेः
  स्फूर्त्तिः कापि विजृम्भते नवनवव्याजोक्तियुक्तिक्रमे ॥ १८ ॥

 अपि च----

मय्यारव्धकथे सखीजनमभिप्रस्तौति वाक्तन्तरं
 साकृनं फुरुते मुहुर्मम समस्याऽन्यस्य गर्हाग्रहम् ।


  1. आर्यपुत्र मञ्जीरक ! प्रेपिताऽस्मि तव सकाशं अत्तया फलावत्या भणितं च तया ।