पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
फर्पूचरितभाणः


मद्विज्ञानकलासु कृणितमुखी मौनं समालम्वते
 निद्रां नाटयते करोति च पुनर्व्यक्त्तिं पुराणागसाम् ॥ १९ ॥

 किमाख्यातैः ? । व्यत्तमेव किं नादर्शि त्वया विलासवत्याःकेलिगृहे कर्पूरकालेख्यं यत्रायमालिखितः क्ष्लोकोऽस्ति--

वाचालत्वं पदालग्नो मञ्जीरः कुरुनां चिरात् ।
क्रप्रैर एय सर्वाङ्गसङ्गसौभाग्पभाजनम् ॥ २० ॥

 तन्नामसाम्यप्रीत्या च शिशिरेऽपि कर्पूरेणा सर्वाङ्गानि च्छुरयति । (कर्णे दत्वा ) किमात्थ ? ।

 अहो दे धन्नन्तणं जं पडिवक्खम्रुहादो णिाअसोहग्गं णिसुणिदं । (व्रीदृामभिनीय ) प्रियवयस्य ! समग्रं तावदाकर्णय । ततस्तद्धचनमाकर्ण्य कर्णौ पिधायाभ्यधायि मया ।

 कलहाइदो आउत्तो एवं जपेदि । शिविणएवि ण एदं संभावीअदि!संपदं खु,

सा राअभरिअहिअआ असरिसख्अस्स सअलुसुअणम्मि ।
तुह विग्गहस्स विरर्दि अहिलसइ अणण्णवाचारा ॥

[१]  किमात्थ ? । किं तेण विन्नादं विवरीदत्थं तुह एदं चअणं[२] ? । ( विहत्य ) कुदो विन्नादं ? । अनेनैव वचनोपन्यासेन परितुष्टेन गृहीतं ताम्बूलचन्दननवीनांशुकादिप्राभृतकम् । उक्त्तोस्मि च सपरितोपम् । भद्र निपुणाक ! गच्छ गच्छ तेनास्मदङ्गुलीयकाभिज्ञानेन ग्रहीप्यसि पारितोपिकमत्मद्गृहे दीनारसहस्त्रम् । वयमप्यागतप्राया एव । (नेपथ्यभिमुखमाकर्णनाभिनयं कृत्वा सपरैितोपमाकाशे )

 चयस्य चन्दनक ! आकर्णय आकर्णय एवमिहोघुज्यते । एवंविधद्धेरेवंविघमेव फलं युज्यते । यद्यनेन दग्धमञ्जीरकेण गणिकायाश्चन्द्रसेनायाः परिमुपितं वस्तु तत्किमेप त्वदीयचीनांशुकक्षृङ्गारितः सुव्यक्त्तं पर्यटति चत्यरेपु । तदिदानीमस्य राजकारागारकीलितस्य कः प्रतीकारः? । अर्थसञ्चयोऽप्यप्य केनोपि छलकलिताङ्गुलीयकाभिमानेन सर्व[३] एवापहृतः । किमात्थ ? । किं तए गणिआए चंदसेणाए परिमुसिऊण तं तए चीणंसुअं कुवडपाहुडे मंजीरअस्स दिण्णं ? ।


  1. कलदायित आर्यपुत्र एवं जल्यति । स्वमेऽपि नैतत्सम्माव्यते | सम्प्रति खलु

    सा रागभृतहृदया असदृशरूपस्य सकलसुजने ।
    सव विप्रहस्य विरतिमभिलपत्यनन्यव्यापारा ॥

  2. किं तेन विज्ञातं विकृतार्थ तर्वैतद्वचनम् । कुतः विज्ञातम् ? ।
  3. किं तस्या गणिकायाः चन्द्रसेनायाः परिमुष्य तत्त्वया चीनांशुकं कपटप्रामृते मश्वीरकस्य दत्तम् ।