एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० सर्गः] द्विसंधानम् । मुक्ता ससिः प्रजापालनलक्षणा पया तो घोर तीवो चला चपला भाकृतिदास्माम् आ- कत्या कोपप्रसादजानितष दाममां सोडभक्याम् अरिमति शर्तिम् अस्ति, अनेन सार्धं वो युष्माकं स्पर्धया किम् ॥ भारतीये-अरिमूर्ति शत्रुरूपिणीम्, आदरमुक्त. वृत्तिम् घोराबला पूतमाम् ॥ इन्द्रवञ्यवृत्तम् । योलकेशीत्यायतिमायादिशि तीनां वैरी नामाधानि स येन प्रजिघांसुः। ये देवानां धाम समक्षं च विमानं तेजोवृत्त्या वैश्रवणीयं हरति स्म ॥३७॥ योलङ्केति ॥ यस्तीवां कटलब्धो लङ्केशी इति आयति प्रख्यातिम् आयात्, येन प्रजिघांसुः स वैरी नाम प्रसिद्धौ अधानि, यो देवानां समक्षं प्रत्यक्ष तेजोवृस्या वैश्रवणीयं कुवेरसंवन्धि धाम लडाख्यं विमानं पुष्पकसंझं च हरति स्म ॥ मारतीये-यः अलमत्यर्थ केशी इति आयतिम् । वैरी मधुकैटमादिः । देवानां विमानमसंख्य धाम तेजः । श्रवणीयं श्रोतव्यम् । मतमयूरं छन्दः ॥ वैरन्तुङ्गोवर्धनमिच्छन्ननु दृष्ट्वा कीत्यकैलासं गतमुचैःस्थितिमुग्रः । तं यो लोकं वायुरिवोर्व धरति स्म त्रुट्यत्तन्तूभूतभुजंगं भुजदण्डैः॥३८॥ कैरेति ॥ ननु आश्चर्ये । तुङ्गो मानी, उग्रस्तीत्रः, यो रावणः वैरं दृष्ट्वा वर्धनम् इच्छन् सन् की यशसे, उचैःस्थितिं गतं तं कैलास पर्वतम् , वायुरूवं लोकम् इव भुज- दः, त्रुष्यत्तन्भूतभुजंगं श्रुध्यन्तस्तन्सूभूता मुजंगा यत्र कर्मणि यथा स्यात्तथा, धरति स्म भारतीये-कीर्त्या उग्रो यो नारायणः वै निश्चयेन रन्तुं क्रीडितुं इच्छन् गोवर्धन पर्वसं दृष्ट्वा ते पर्वत कीया सह, वा एकैलासं एकः केवल ऐलानामिलामवानां कुजाना पक्षाणाम् आसः क्षेपणं यत्र कर्मणि भवेत्तथा ॥ यस्य द्विषां शृङ्खलखंकृतानि प्रबोधतूर्यध्वनिमङ्गलानि । य ईदृशं प्रार्थयतेऽत्र साक्षाद्वैश्वानरः साहसिकः स एव॥ ३९ ॥ यस्येति । यस्य रावणस्य द्विषां शत्रां ऋझलखंकृतानि, [यस्य] प्रबोधतर्यध्वनिमङ्ग- लानि आसन् ईदृशं रावणं यः पुरुषोऽत्र युद्धे प्रार्थयते स साहसिको हठप्रवृत्तिः साक्षात् वैश्वानरो वहिरवास्ति । भारतीयेवै निक्षये स नरः श्वा ॥ उपजातिः॥ कि विग्रहेणोमयजन्मनाशादंन्योन्यमालिङ्गय भुजोपरोधम् । सुखेन जीवाम निजानुकूलं विवाहसंबन्धपरम्पराभिः ॥ ४० ॥ किमिति ॥ उभयजन्म कुलद्वयम् ॥ इति तस्य निशम्य तीव्रभूयं भुवनेशासनहारिणा बभाषे । परुषं पुरुषोत्तमेन पत्यौ न सुभृत्यः क्षमते क्षिपां हि जात्यः॥४१॥ इतीति । भुवनेशासवहारिणा भुवनेशानां नलनीलादीनाम् आसनं हरति तच्कीलेन पुरुषोत्तमेन लक्ष्मणेन तस्य सुप्रीवस्य इति उक्तमकारेण तीबभूयं सीवतां निशम्य पकर्ष Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१२३&oldid=234583" इत्यस्माद् प्रतिप्राप्तम्