एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। क्रोधादितो अतिक्रान्तं यौवनमिष न प्राप्यते । तेन चतुमिरनुबन्धः 'भर्योऽर्थानुबन्धी, अर्थोऽनर्थानुवन्धी, अनर्थोऑनुबन्धी, अनर्थोऽनर्थानुबन्धी,' इत्येवंरूपैः कार्यमालोच्यम् । शिष्टैर्जुष्टं रक्षितं दण्डनीत्या दृष्टं चोथैर्यच्च पुण्यग्रहेण । कार्यद्वारं श्रीगृहद्वारभूतं तस्मिन्मूढं दिग्विमूढं निराहुः॥ ४ ॥ शिटैरिति ॥ यत्कार्यद्वारं शिष्टैर्जुष्टं सेवितम् दण्डनीत्या रक्षितम् , उपरत्यर्थ पुण्य. प्रहेण दैवानुग्रहेण दृष्टम्, तत् श्रीबद्वारभूतं लक्ष्मीमन्दिरद्वारभूतमस्ति, तस्मिन् मूह (नरम्) दिग्विमूढं दिशाविमूढमाहुः ॥ तच्चैकैकं यन्मुखेनैककेन प्राप्तं योज्यं ग्रासवद्भावि पथ्यम् । नानाद्वारैरापतद्वा षीकैद्देश्यस्पृश्यादीव तालमेभिः॥५॥ तश्चैकैकमिति ॥ यदेककेन मुखेन प्राप्तमेकैकं प्रासवत् पथ्यं मावि तत् कार्य यो- ज्यम् । अधवैमिर्मानाद्वारेमवस्य पश्चाक्यवैरापतदागच्छत् [अपि) तत् कार्यम् । षीकैः स्पर्शनरसनघ्राणलोचनश्रवणैरिन्द्रियैः दृश्यस्पृश्यादीव। पृथक्पृथक् स्वस्वविषयः स्वेन स्वे. नैव गृह्यते, तद्वत् ग्राह्यम् । नतु सांकर्य प्रसन्जनीयम् ॥ तत्सर्व वारभ्यमपाल्पमेव खीकर्तव्यं कर्म कालक्षमं चेत् । गौराहारं हृद्यमाहृत्य विश्वं कामं रोमन्थायतेऽनुक्रमेण ॥१॥ तदिति ॥ अथवा चेद्ययल्पाल्पं स्तोकं स्तोकमेव कर्म कालक्षम भवेत् , तदा सर्व- मारभ्य स्वीकर्तव्यम् । गौविश्व सर्व हृद्यमाहार व्रणादि काम यथेष्टमात्यानुक्रमेण रोमन्थायते चर्वितस्य चर्वितं करोति ॥ कार्यस्यादौ यः प्रयुङ्क्ते न नीती गच्छन्त्यस्य स्वादुभावं न भोगाः । नूनं धात्राप्येतदर्थ मनानां जिहास्येषु स्थापिता नोवरेषु ॥ ७ ॥ कार्येति ॥ स्पष्टम् । कस्यात्यन्तं मित्रमेकान्ततो वा शत्रुः कृत्यं शत्रुमित्रत्वहेतुः। यस्यारम्भानातिवर्तेत सख्यं वैरं वारात्येन तत्कर्म कुर्युः ॥ ८॥ कस्येति । अत्यन्तमतिशयेनाजन्मपर्यन्तं कस्यापि मित्रं स्यात् । न कस्यापीति भावः । अथका शत्रुरेकान्ततो नियमेनास्ति, न कस्यापि । कृत्यं कमैव शत्रुमित्रत्वका- रणमस्ति । अतो यस्य कर्मण आरम्भात् सख्यं नातिवर्तेत नापमच्छेत् । आरायेन शत्रु- समूहेन वैरं ना जनो भतिवर्तेत । तत् कर्म कुर्युः ॥ अभ्यादत्ते कार्य योनि वा प्राप्तं मित्रं शत्रुमप्राप्तमेव । तस्य साध्वं नन्म कृत्वावधानं किं तूतापोरावणीयोऽपि चिन्त्यः ॥९॥ अभ्यास इति ॥ यः कार्यजं कर्मजन्यं योनिजमन्वयपरम्परागतं वा प्राप्त वर्तमान Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१२६&oldid=234586" इत्यस्माद् प्रतिप्राप्तम्