एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। भाजा प्राचुर्य भजता गाम्भीर्येण सस्वस्य आम्बवो राशिः समुद्रः, धर्मजन्मा युधिष्ठिरः ॥ एतस्मिन् कृष्णे॥ कर्मोपायं प्रक्रमं तत्फलाप्तिं साधूदाख्यत्पौरुषेणानुविद्धम् । वस्तूदात्तं भूरिवागल्पसारा खल्पे दृश्य दर्पणे हि स्थवीयः ॥ १४ ॥ ___ कर्मोपेति ॥ जाम्बवान् युधिष्ठिरश्च पौरुषेण अनुविद्धमनुस्यूतं वस्तूदात्तमर्थसमृद्ध, कर्मोपायं बलदुर्गराष्ट्रविन्यासादिविषयमात्मीयं प्रक्रमं षड्गुणविषयं तत्फलाप्ति कार्यारम्भा- स्कार्यफलं, साधु यथा स्यात्तथा स्यात् , उदाख्यदुदाहरत् । भूरिवार प्रचुरवचनमल्पसा- राल्पार्था तुच्छा भवति । हि यतः स्वल्पेऽपि दर्पणे स्थवीयः स्थूलतरं दृश्यं भवति ॥ किं व्यायामो यो विहीनः शमेन व्यायाम यः प्रेक्षते किं शमस्तौ। योगक्षेमस्यैतयोः षड्गुणास्ते योनिस्तेभ्यः स्थानवृद्धिक्षयाः स्युः ॥१५॥ किमिति ॥ यः शमेन क्षमासाधनेन स्वर्गफलेन विहीनः, स किं व्यायामः कार्यार- म्भाणां योगाराधनलक्षणः, यः शमः व्यायाम प्रेक्षते स किं शमः। तौ शमव्यायामो योगक्षेमस्य योनिः, एतयोः शमव्यायामयोः षङ्गणाः संधिविग्रहयानासनसंश्रयद्वैधीभावल- क्षणाः योनिः । तेभ्यः षड्गुणेभ्यः स्थानवृद्धिक्षयाः स्युः ॥ तद्यातव्यं तलाकृत्यानुकूल्यं देवं मात्यै कर्मनिर्माणशक्तिम् । ध्यात्वा कृत्याकृत्यपक्षान्गृहीत्वा वाग्दानाम्यामुद्यतेनाभिषेण्यम् ॥१६॥ तदिति ॥ तत् तस्मात्कारणात्, उद्यतेन जिगीषुणा, तत्प्रकृत्यानुकूल्यं शत्रुप्रकृतीनां स्वाम्यमात्यादीनामानुकूल्यं, दैवं भाग्य, मात्यै नयानयलक्षणं, कर्मनिर्माणशक्ति कार्यनि- ष्पत्तियोग्यता, ध्यात्वा वाग्दानाभ्यां कृत्याकृत्यपक्षान् भेद्याभेद्यपक्षान् गृहीत्वा आदाय अभिषेण्यं सेनया सह यातव्यम् ॥ साम्ना मित्रारातिपातौ भवेतां दण्डेनारं केवलं नैव मैत्री । सान्त्वे दण्डः साम दण्डे न वढेर्दाहोऽस्त्येकः शैत्यदाही हिमस्य॥१७॥ सानेति ॥ साना मित्रं शत्रुपातश्च भवेताम, दण्डेन केवलम् आरं शत्रुता स्यात्, न मैत्री । अतः सान्त्वे सान्नि दण्डः, दण्हे साम न प्रयोज्यम् । वरेको दाहोऽस्ति, हिमस्य शैत्यदाही भवतः ॥ तीक्ष्णो नादः साधयेद्यन्नदीयान्मूलं नाप्नोत्यग्निरापः खनन्ति । किंच प्राप्यं वक्रशीलो न यावद्यात्येवर्जुस्तावदम्येत्य भुते ॥ १८ ॥ तीक्ष्ण इति ॥ यत् कार्य नदीयान् साधयेत्, अदस्तीक्ष्णस्तीब्रो न साधयेत् । यतः अमिर्मूलं (वृक्षस्य) न आप्नोति, आपस्तु मूलं खनन्ति । किं च यावत् वक्रशीला प्राप्यं वस्तु न याति, तावदेव ऋजुरभ्येत्य प्राप्यं मुझे ॥ togiter to Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१२८&oldid=234588" इत्यस्माद् प्रतिप्राप्तम्