एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ सर्गः] द्विसंधानम् । गृहन्ति तेऽक्षराः सूचीजीविकाः शिम्पकास्तैः कर्मभिः, केवलं पर, विवर्तिता सती कि श्लाध्यतां न याति । यद्यपि स एव जातिमार्गोऽवङ्गादिदेशोद्भवजनाभिप्रायः, सैव रचना इस्तावरणाद्यनेकविन्यासः, सैवाकृतिः संस्थान, सकलं तदेव सूत्रं तन्तुजालरूपं चिरंतनमित्यर्थः॥ कवेरपार्थामधुरा न भारती कथेव कर्णान्तमुपैति भारती। तनोति सालंकृतिलक्ष्मणान्विता सतां मुदं दाशरथेर्यथा तनुः ॥५॥ कवेरिति । अपार्थार्थशून्या, अमधुरा माधुर्यगुणोजिमता, कवेः कथा, अपार्था- र्जुनशून्या, मधु दैत्यं राति हन्ति स मधुरो नारायणः । 'रा दाने' इत्यत्र दानशब्दे 'दोऽवखण्डने' इति धातुनिष्पन्नत्वात् । तथा चोक्तम्-'विज्ञप्तस्त्वं वदसि बहुधा दीयते दीयते मे द्वौ दानार्थों द्वयमपि तथा खण्डने.पालने च । दारूपाणां भवति नियतं रूपमेकं चतुर्णा नो जानीमः कथयति भवान्कस्य धातोः प्रयोगम् ॥' इति । तेन रहिता भारती कथा कर्णस्य राधेयस्यान्तं वधमिव, कर्णस्य श्रोत्रस्यान्तं सामीप्यं नोपैति । अलंकृतिर- लंकारः, लक्ष्म व्याकरणम्, तत्समाहारेणान्विता सा कथा, सुभूषितसौमित्रिणान्विता वाशरथे रामस्य तनुः शरीरमिव, सतां सत्पुरुषाणां मुदं तनोति । श्लेषोपमा ॥ हृतोऽपि चित्ते प्रसमं सुभाषितैन साधुकार वचसि प्रयच्छति । क शिष्यमुत्सेकभियावजानतः पदं गुरोर्धावति दुर्जनः क्व सः॥६॥ हृत इति ॥ यः सुभाषितैः सूक्तैः चित्ते हृदये प्रसभं बलात्कारेण हृतो गृहीतोऽपि कापि वचसि साधुकारं न प्रयच्छति, स दुर्जन उत्सेकभिया गर्वभयेन शिष्यं विनेयम् अ- वजानतोऽवहेलयतः गुरोः पदं पदवीं क धावति, अपि तु न । विषमालेकारः ॥ ततोऽधिके तादृशि वा कृतश्रमः परैः कृतं निन्दतु तत्र का व्यया । व्यलीकवैदग्ध्यहतेऽपवादिनि ज्वलत्यनाश्वानपि मन्युना तपन् ॥ ७ ॥ तत इति ॥ ततः परकृताद् अधिके, तादृशि वा कृतश्रमो विहिताभ्यासः सन् परै- रितः कृतं काव्यं निन्दतु दूषयतु, तत्र निन्दके का व्यथा पीडा। अपि तु न कापि । युक्तमेतत् । परं व्यलीकवैदग्ध्यहते असत्यचातुरीजर्जरीभूते अपवादिनि परदोषग्राहके तपं- स्तपस्यन् अनाश्वान् तपस्वी मन्युना कोपेन ज्वलति दीप्तो भवति । अर्थान्तरन्यासः ॥ कृतावतारायतिपुण्यनायकैरजातशत्रुप्रमुखैरियं कृतिः। नवार्यते केन नराघवारिभिर्नरोत्तमैः कोटिशिलेव चालिता ॥८॥ कृतेति ॥ आयतिरुत्तरकालस्तेन पुण्यस्य नायकैः, न जाताः शत्रवः प्रमुखाः संमुखा येषां तैः, राघवारिभी रामरावणादिभिः, कृतो विहितोऽवतारोऽवतरणं यस्यां सा य- तिष प्रतिष पुण्यैः प्रधानायकैः स्वामिभिर्नरोत्तमैजिनसेनादिभिश्चालिता चचिता हर्य Digitizeds, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१३&oldid=234459" इत्यस्माद् प्रतिप्राप्तम्