एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ काव्यमाला। विद्याबलेन विभवेन पराक्रमेण चिन्त्यस्त्वया बलवता बलवान्विपक्षः । दण्डारणिप्रकृतिरग्निरिवान्तरुत्थ- स्तापं तनोति हि महानुभयोर्विमर्दः॥ ३४ ॥ विद्यति ॥ वलवता त्वया विपक्षः शत्रुरपि विद्याबलेन आन्वीक्षिकीयोवार्तादण्ड- नीतिलक्षणराजविद्याचतुष्टययलेन, विभवेन विभूत्या, पराक्रमेण पौरुषेण, बलवान् चिन्त्यः। हि यतः महान् विमर्दः सङ्ग्रामः । दण्डारणिप्रकृतिः अन्तरुत्थः अभिरिव । उभयोस्ताएं तनोति ॥ वसन्ततिलका वृत्तम् ॥ नयस्य शौर्यस्य धनस्य कीर्तेर्वाग्देवतायाः सततं श्रियश्च । मध्यस्थभावेन कृत्यानिविभीषणः किं विदितो न भीष्मः ॥ ३५ ॥ नयस्येति ॥ भीष्मः भयजनकः। विभाषणों एवणानुजः ॥ भारतीये--विभीषणः वि- शेषेण भयानकः । भीष्मः कौरवपिता त्वं श्रीमहामङ्गल कुम्भकर्ण कन्याकुमारं वर वीरलक्ष्म्याः । समं रथो यस मनोरथश्च पूर्णस्तथाशासु कथं न सि ॥ ३६ ॥ समिति ॥ हे श्रीमहामाल, हे वीरलक्ष्म्या वर, त्वं कन्याकुमारी कन्येव(?)परिणीतः (Oकुमारस्तादर्श कुम्भकर्ण म कयं वेत्ति । यस्य रथो मनोरथश्च सम युरापदाशासु दिक्षु पूर्णः । भारतीये है कुम्भ मजमूर्धीश प्रधान, कन्याकुमारम् अपरिणीतायामेष कुन्त्या सूर्याबातम्, कर्णम् राधेयम् ॥ द्विषन्मारीचोधप्रबलस्थवेगो दिशि दिशि स्वयं गर्मन्द्रोणो रणशिरसि केनाथ विधृतः । सदाप्युच्छासेनोच्छुसिसि भुवनं यस्य सकलं स कैर्वार्यो दुर्योधन इह बलेनेन्द्रजिदसौ । ३७ ॥ द्विषदिति ॥ अद्य एतावस्कालपर्यन्तम् , द्विषन् प्रबलरथवेगः प्रबलो रथस्य वेगो याय ताक् सन् दिशि दिशि द्रोणो मेघ इव स्वयं गर्जन् मारीचो रावणमातुलः, रणशिरसि - शामभूमी केन विकृतः । म केनापि । यस्योच्यासेन सकलं भुवनमपि सदोच्छुसिहित सोऽसौ दुर्योधनो दुःखेन योदु शक्य इन्द्रजिद् रावणात्मज इह सङ्गामे कैबलेन वार्यः । भारतीये-द्विषन्मारी शत्रुनाशी चोद्यप्रबलस्थवेगः चोध आयविषयः प्रबलो रथस्य बेगो यस्य तारक सन् दिशि दिशि स्वयं गर्जन् । द्रोणः कौरघाचार्यः । बलेन शरीरसा मर्थेन । इन्द्रजित् इन्द्रस्य जेता । दुर्योधनो गान्धारीपुत्रः ।। शिखरिणी वृत्तम् ॥ Digned by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१३२&oldid=234592" इत्यस्माद् प्रतिप्राप्तम्