एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ सर्गः] द्विसंधानम् । १३ योगतामापत्रेणूदासीनत्वावलम्पिमुनि स्तुवे स्तवीमि । धीमन्तः स्थितिजननिरोधव्यतिकरं ध्रौव्योत्पादव्ययसंपन्ध साधु पूर्वापरप्रमाणवाधापरित्यागेन प्रतीतिमन्दिरं यथा स्यात्तथा सदा सर्वदा पश्यत् । इदमेव त्रितयमाचार्योपाध्यायसाधुलक्षणं त्रिपुरुष हरिहिरण्यगर्भहरा. स्मकं प्राहुः । शीलात्प्रच्यवमानानां शीले प्रत्यवस्थापकत्वात् विनेयानां कारुण्यबुख्या प्रतिपालनात् विविधतपसा विविधकर्मभस्मीकरणाद्ब्रह्मविष्णुहरात्मकत्वमिति भावः ।। शिखरिणी ॥ इत्युच्चकैः स्तुतिशतं विरचय्य विष्णु मालिखन्सुरगणै हसे शिलायाम् । द्वीपाम्बुराशिकुलपर्वतदेवलोकलोकान्तरेषु लिखितं किल केन वेति ॥ ११ ॥ इतीति ॥ सुरगणैर्देवगणैरित्येवमुच्चकैरतिशयेन स्तुतिशतं विरचय्य रचयित्वा शिलायां नाम अलिखन् । विष्णुः 'द्वीपाम्बुराशिकुलपर्वतदेवलोकलोकान्तरेषु द्वीपसमुद्रमेवा- यद्विस्वर्गमनुष्यादिलोकेषु केन वा किल आश्चर्य लिखितम्' इति जहसे हसितः ॥ वसन्ततिलका ॥ इत्थं हिरण्यकशिपूदयपक्षपाती नारायणः पथि बभूव निवर्तमानः । सिद्धाभिपूजनविशेषविवृद्धतेजाः श्रीवर्धनं जयकर विनयं निराहुः ॥ १२॥ इति धनंजयकविविरचिते धनंजयाङ्के राघवपाण्डवीयापरनाम्नि द्विसंधानकाव्ये ल- क्ष्मणवासुदेवयोः कोटिशिलोद्धरणकथनो नाम द्वादशः सर्गः समाप्तः ।। इत्यमिति ॥ इत्थमनेन प्रकारेण. सिद्धाभिपूजन विशेषविवृद्धतेजाः सिद्धामिपूजनेन विशेषेण स्वाभाविकतेजस आधिक्येन विवृद्धं तेजो यस्य ताक, हिरण्यकशिपूदयपक्ष- पाती हिरण्यस्य स्वर्णस्य कशिपोर्मासाच्छादनयोः । उदयस्याभ्युदयस्य पक्षपातोऽस्ति यस्य ताकु, नारायणो लक्ष्मणः पथि मार्गे निवर्तमानो बभूव । युक्तं चैतत् । विनयं नम्रता श्रीवर्धनं संपर्धकं, जयकर निराहु/मन्तः ।।भारतीये हिरण्यकशिपूदयपक्षपाती हिर• ध्यकशिपोःत्यस्य उभयपक्षं पातयति तच्छीलः । नारायणः कृष्णः।। इति श्रीदाधीचजातिकुद्दालोपनामकश्रीछोटीलालात्मजश्रीबदरीनाथविरचितायां द्विसंधानकाव्यटीकायां लक्ष्मणवासुदेवयोः कोटिशिलोद्धरणकथनो नाम द्वादशः सर्गः। त्रयोदशः सर्गः। स श्रीशैलोदीर्णबलेन प्रजिहानः स्थित्यादौत्यन्नामं निरूढं हरिणोक्तः । वैदेह्यर्थ योजयतको व्यवसायं तद्रक्षः स्थानमरातेरभियातः ॥ १ ॥ स इति ॥ स्थित्यादौ जन्मकालमारभ्य, निरूढमागोपालाङ्गनाविख्यातम्, त्यत् 'हनूमान्' इति नाम प्रजिहान: प्राप्नुवानः, अदीर्णवलेन पुष्टसामर्थेन, वैदेयर्थे सीतार्थ व्यवसायं निश्चयं योजयता प्रेरयता हरिणा लक्ष्मणेनोक्त एक एकाकी, स श्रीशैलो हनूमान, तत् Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१४३&oldid=234603" इत्यस्माद् प्रतिप्राप्तम्