एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ सर्गः] द्विसंधानम् । हता हया न द्विषतां प्रतापा रयोऽवरुग्णो न मनोरथोऽभूत् । वैरथ्ययोगेऽपि महारयत्वं नापत्सु यत्सीदति तद्धि धैर्यम् ॥ ६४ ॥ हता इति ॥ अवरुणो ममः । वैरयथ्योगऽपि विनष्टरथत्वयोगेऽपि द्विषतां महारथत्वं महारथित्वं पौरुष जायते । हि यतः यत् आपत्सुन सीदति क्लेशं वहति तद् धैर्य भवति । स्थानतः पदतोऽवतेरुश्चापं सपना जगृहुर्न खेदम् । तथावदानोचितचेतसोऽपि दोषाभिमुख्येन गुणं निजत्रुः ॥६६॥ रथानेति ॥ सपनाः शत्रवः, रथात् अवतेः, न तु उचैः पदतः । चापं जगृहुः मतु खे- दम् । तथा अवदानोधितचेतसः अवदाने त्यागशीर्याभ्यां विख्यात उचितं चेतो येषाम, अवदानस्य खण्डनस्योचित घेतो येषां वा तादृशोऽपि । दोषाभिमुख्येन कुमीतितत्पर- सया, दोषयोर्भुजयोराभिमुख्यन प्राधान्येन । गुणं शौयौदार्यादिलक्षणम्, मौवींम् । निजानु- निहतवन्तः, आस्फालयन्ति स्म । विरोधपरिहारौ व्याख्याती ॥ उल्काशरं शक्रधनुस्तडिज्ज्यं घना दधाना इव तत्कथंचित् । अघिज्यचापाः शरजालमुग्रं ते लोहितापक्रममभ्यमुञ्चन् ॥ १६ ॥ उल्केति । अधिज्यवापा आरोपितशरासनाः, ते रामानो लोहितापक्रम लोइमस्या- स्ति तत्ताया स एव वा अपक्रमो यत्र तत्, उग्रं तीवं तच् शरजालं वाणजालम् ।उल्का- शरम् उल्कैव शरो यत्र तम्, तस्ज्यिं तडिदेव ज्या यत्र तत्, शक्रधनुरिन्द्रचापं द. धाना घना लोहितापक्रम लोहितस्य अपक्रमो यस्मात्,लोहितात् अनात् अपक्रमः प्राप्ति- येस्य वा तत्, शरजालं जलसमूहम् इव, । कथंचिदभ्यमुश्चन् । ते रोपणैरावृषतार्कभासस्तत्पादधाताविनयक्रुधेव । चिदैश्चमूनां निहत्तैनिपेते भियोसरीयैरिव दिम्बधूनाम् ॥६७ ॥ ते रोपेति ॥ ते नरेन्द्रा रोपणैरर्कभासः सूर्यदीप्तीः तत्पादघाताविनयक्रुधा तश्चरण- प्रहारजाविनयजकोपेनेव । आवृषत आच्छादितवन्तः । निहतैः चमूनां चिहैः । दिग्व. धूनामुत्तरीयैभियेव । निपेते ॥ तैरुत्तरङ्गाकुलितास्तुरंगा वातैः प्रवाहा इव वारिराशेः। रथाश्च नुन्नाः परतोऽपसस्नुः खं मन्यमाना इव दुनिमित्तम् ।। ६८॥ तैरुत्तेति ॥ तैमरेन्द्ररोपणैर्नुमाः प्रेरिताः उसरकाकुलिताः लिमसमरभूम्याकुलिताः उत्सवनाकुलिताः अोमिव्याकुलितास्तुरंगा अश्वा रथाश्च । वातैर्नुमा वारिराशेः प्रवाहा छ । दुनिमित्तमिव स्वमात्मानं मन्यमानाः सन्तः परतोऽपसस्नुः ॥ हतः करेणुः पतितः पदातिर्मनो वरूथः शिबिरं निरस्तम् । भुवोऽभवद्विश्वममलोत्थं भारो निरुन्धन्निव भूमिकम्पम् ॥ १९॥ हत इति ॥ भुवो भारः । अमङ्गलोत्थं विश्वं भूमिकम्पं नितम्धमिव । अमवत् ।। Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१८५&oldid=234655" इत्यस्माद् प्रतिप्राप्तम्