एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ सर्ग: द्विसंधानम् । सुहनेति ॥ यो नृपः कर्कशं निर्दयं सुहृमन मित्रलोकं कशयति स्म तनूचकार । पदान चरणन्यस्तमस्तक तं द्विषमपि व्यगाहत स्वीचकार । हि यथा वाधिः समुद्र उद्धतमुत्कर्ट निजमात्मीयमपि मलं क्षिपति, समुपनतं सम्यक्प्रहीभूतं नदीनां नदानां समाहारं स्वी- करोति ॥ अर्थान्तरन्यासः ॥ विवर्धितानतिकठिनान्नखानिव प्रियानपि स्खलितगतीन्समच्छिनत् । पुपोष यस्तमिह न येन विक्रिया भवत्यपि खपठितमन्नतो भयम् ॥२५॥ विवेति । यो नृपः वृद्धि प्रापितान् अतिनिष्ठुरहृदयान् स्खलिते पाते गतिः प्रवृत्तिर्येषा तथाभूतान् प्रियानपि, विवधितान् अतिकठिनान् स्खलिता प्रतिषिद्धा गतिर्गमनं यैस्तथाभू- तान् प्रियान करचरणशोभाविधायित्वेन मनोहरानपि नखानिव समच्छिनत् उच्चपदा- दपातयत् । येन पोषितेन विक्रिया न भवति तं नरमिह पुपोष । युक्तमप्येतत् । यतो गु- रूपदेशमन्तरेणात्मनाधीतान्मत्राद्भयं स्यात् , तथा स्ववर्धितेभ्यः पापिभ्योऽपि । अर्थान्त- रन्यासः ।। अनुद्धतान्युवजरतः श्रुतागमाञ्जितश्रमान्नयविनयान्वितान्सुतान् । अयोजयन्सममविरोधयन्परैश्चकार यः प्रकटमकर्कटस्थितीन् ॥ २६ ॥ अनुढेति ॥ अनुद्धताननुत्कटान् , श्रुत आकर्णित आगमो व्याकरणतर्कषड्दर्शनाभि- प्रायसिद्धान्तस्वभावो यैस्तथोक्तान् , जितश्रमान् विहितशस्त्रशास्त्राभ्यासान् , नीतिप्रश्रय- युक्तान् युववृद्धान्, पुत्रान्, परैः सह अघटयन् अविरोधयन् यो राजा प्रकटं यथा स्पा- तथा न विद्यते कर्कटस्येव कुलीरस्येव स्थितिर्येषां तथाविधान् अकरोत् । कर्कटपुत्रा हि पितरं भक्षयन्ति । ऋतं वचोऽविसमुदितं क्रियाफलं कृतज्ञता खविभवसंमिता मताम् ।। जिगीषुतां दिगवधृतां कुटुम्बितामशेषभूभरणभरां बभार यः ॥ २७ ॥ ऋतमिति ॥ यो नृपः वच ऋतं सत्यम्, क्रियाफलमविसंवादि, स्वविभूतिसमितां कृत- मताम, इष्टां दिक्ष्ववधृतां विजेताम्, समस्तभूमिपोषणाधारां कुटुम्बितां बभार ॥ समुच्चयः ॥ प्रसेदुषि स्थितिमति यत्र राजनि ध्वजांशुकान्यपि न जहार मारुतः। स चातकः सतततृषातुरोऽश्रुवाः पतिवरावलयपरिग्रहे परम् ॥ २८ ॥ प्रेति ॥ यस्मिन् प्रसन्ने स्थैर्यवति राजनि सति, वायुरपि पताकिकावस्त्राणि न जहा. र। स प्रसिद्धश्चातक (एव) अनवरतरषाध्यमः, परं केवलं कन्याकंकणाहीकारे बाष्पज. लम् आसीत् ।। परिसंख्या ॥ बलेन यः स्वयमनिलोऽपि नानिलः सनीतिरप्यमवदनीतिगोचरः । अशीतकः शशिशिशिरः समेखलः समेखलस्त्विति न जनेन दूषितः॥२९॥ Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२९&oldid=234473" इत्यस्माद् प्रतिप्राप्तम्