एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। मेंण पुटिगतेन धर्मार्थकामरूपं त्रयं संभवेत्, मनोभुवा कामेन तत् अयम् उभयत्र नात- स्मादत्र एषु येन कृतेन भुवि त्रयं भवेत् यत् क्रियाः (स्वम्) ॥ स्वभावान्याख्यानम् ॥ अभिवृद्धिमियति विप्रियैर्नय वैरं प्रशमं ततः प्रियैः । समुदेति हि शस्यमातपे न तरुच्छायहतं विवर्धते ॥ १९॥ अभीति ॥ यतः विप्रियैः दण्डादिभिः वैरम् अभिवृद्धिम् इयति याति ततः प्रियः सा- मादिमिः वैरं प्रशम नय । हि यत आतपे शयं समुदेति, तरूणां छायया हतम् । 'छा- यावाहुल्ये' इति क्लीयता एकस्मित्रपि निविडछायासत्वे बहुत्वारोपः । शयन विवर्धते॥ सामादयश्च 'साम प्रेमपरं वाक्यं दानं वित्तस्य चार्पणम् । भेदो रिपुजनाष्टिदण्डः श्री. प्राणसंहतिः ॥' इत्युक्तलक्षणा झेयाः ॥ अर्थान्तरन्यासः ॥ न निजो न परोऽस्ति कस्यचिद्गुणतः स्वः परवांश्च जायते । तदिदं सकलं भुवस्तलं प्रणयेनात्मवशं त्वमानय ॥ २० ॥ न निज इति ॥ गुणतः संधिविग्रहयानासनद्वैधीभावसंश्रयात् पाहुण्यात् आत्मीयः पर. कीयः, परकीय आत्मीयो जायते । तस्मात् इदं सकलं भुवस्तलं प्रणयेन प्रेम्णा आत्मवश्य त्वम् आनय ॥ साममाहात्म्यं दर्शितम् ॥ स्वभावान्वाख्यानम् ॥ इदमित्यनुशिष्य मेदिनीमुपलभ्यां प्रथमेन सूनुना । विदधे विरिरंसुरेनसो गृहमेधी हि सुतावधिर्मतः ॥ २१ ॥ दिति ॥ एनसः पापात् विरिरंसुः विराममिच्छ राजा इदं पूर्वोक्तम् इत्यमना प्रकारेण (सुत) शिक्षायित्वा, मेदिनी क्षिति प्रथमेन सूनुना उपलभ्यां प्राप्याम् विदधे चक्रे । हि यतः गृहमेधा अस्थास्तीति गृहमेधी गृहस्थः सुतावधिः समर्थसुतोऽवधिर्यस्य ताहग् एव मतः ॥ अर्थान्तरन्यासः ।। पणवाः प्रणिनेदुराहता ननूतुरविलासिनीजनाः । नटगाथकसूतसूनवः पटवः पेठुरुपेत्य मङ्गलम् ॥ २२॥ पणवा इति । पटहा आहताः सन्तो नेदुः, वेश्याजना उपेत्य ननूतुः, पटवः नटा नर्त- नाचार्या गाथका गायनाचार्याः सूताना मधाचार्याणां सूनव उपेत्य माल पेतुः ॥ समुच्चयः॥ सपताकमुदात्तनायकं कृतनानारसभावविभ्रमम् । प्रतिरङ्गनिविष्टपात्रकं नगरं नाट्यमिवायुतत्तराम् ॥ २३ ॥ सपतेति ।। नगरं पसनम्, सपताकं सध्वजम्, उदात्तनायकं महेच्छाधिपम्, कृतना- नारसभावविभ्रमकृतो गन्धरसानां भावो यत्र तादृशा विभ्रमा मार्गा यत्र ताशम्, प्र- तिरङ्गनिविष्टपात्रक प्रतिप्राङ्गणस्थापितमङ्गलसद्रव्यपरिपूर्णस्थालकं च सत् । सपताकं Dogices o, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/४४&oldid=234496" इत्यस्माद् प्रतिप्राप्तम्