एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । मे मम रुचिं जरायाः संघा यत्र तस्मादभियोगादाक्षेपाबातम् परीभावमवहां प्रतिक प्रतीकारं कर्तुं समावहसि समादधाति ॥ भारतीयपक्षे-अजातशत्रोर्युधिष्ठिरस्य ते तव । जरासंधस्याभियोगात्पक्षपातिनो दुर्योधनाबातम् 'जरासंधगृह्यो दुर्योधनः' इति प्रसिद्धः॥ दुःखमोचनमिष्टस्य क्रियते हेतिधारिणा । वीरेण भीरुणा शूर शाखोद्धारेण बाहुना ॥ २२ ॥ दुःखेति ॥ हे शूर, इष्टस्य प्रियस्य दुःखस्य मोयनं वीरेण शूरेण का, हेति शख धरतीत्येवंविशिष्टेन । भीरुणा कातरेण कर्ता, शाखोद्धारेण पूत्करणाथै शाखाया उद्धारो येन तेन । बाहुना क्रियते विधीयते ॥ शरधाराभिवर्षेण वैरिविप्लवकारिणा। विधुरं हियते बन्धो बाष्पाम्भोदुर्दिनेन वा ॥ २३ ॥ शरेति ॥ हे बन्धो वैरिणां विप्लवं करोतीत्येवंविधेन शरधाराभिवर्षेण वाणालिश्रृष्टया विधुरं भयं हियते ॥ अथवा बाष्पाम्भो दुर्दिनेन अश्रुजलच्छादितदिवसेन विधुरं भयं अ. तिवियोगश्च ह्रियते ॥ राजसंदर्शने व्याधौ चिन्तायां रिपुपीडने । प्रतिक्रियासु सर्वासु निर्बन्धाद्वान्धवं विदुः ॥ २४ ॥ राजेति । अत्र सर्वत्र निर्बन्धादशीकाराट् वान्धवं (बुधाः) विदुः ॥ एतेन बान्धवश- ब्दस्य प्रवृत्तिनिमित्तं दर्शितम् ॥ स्थाने मातुलपुत्रस्य परिपात्यै तवोद्यमः । आपदीषल्लभाः कर्तुमुपकारा हि मानिनाम् ॥ २५ ॥ स्थाने इति ॥ हे बन्धो, मातुलपुत्रस्य खरदूषणस्य श्रीकृष्णस्य वा परिपात्यै परिपाल- नाय यत् तव उद्यमः स्यात् तत् स्थाने युक्तम् ॥ हि यतो मानिनाम् आपदि विपदि क- तुम उपकारा ईपल्लमा दुर्लभा भवन्ति ॥ अर्थान्तरन्यासः ॥ अस्ति नानाप्रकारोऽसौ कामं दुर्योधनो रिपुः। तत्तवैध बलं पक्षो ज्योत्स्नाभोगो विधोरिव ॥ २१ ॥ अस्तीति ॥ असौ रिपुः काममत्यर्थ नानाप्रकारो बहुविधोपायः, अत एव दुर्योधनो दुःखेन योद्धं शक्यः अस्ति । तत् तस्मात् एष खरदूषणः तव ज्योत्साया आभोगो य. स्मिन्स विधोश्चन्द्रस्येव बलमस्ति ॥ भारतीयपक्षे--असौ दुर्योधनस्तभामा । एष विष्णुः । श्लेषः ॥ प्रभाविशारदं वीर्य तवोद्योगाय दीप्यते । निर्वाणाय परं तत्त्वमाध्यात्मिकमिवाखिलम् ॥ २७ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/८०&oldid=233021" इत्यस्माद् प्रतिप्राप्तम्