एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९ ७ सर्गः] द्विसंधानम् । विकासः कोऽपि कान्तीनां कोऽपि रागस्य संचयः । सर्वोपमानदुरात्मा वैदेही दृश्यतामितः ॥७२॥ (अष्टामिः कुलकम्) पटुरिति ॥ आयनीतिषु गतिव्यापारेषु, पटुर्दक्षा, सुघटविस्तारसमस्तनी शोमनी घ. टतुल्यविस्तारौ समौ स्तनौ यस्याः सा, रहितोदारतुष्टात्मा रहितो निरस्त उदारः सकल- कलाप्रवीण औदार्यधर्मकलितो वा तुष्ट इष्टभोगानुमवनतया संहष्ट आत्मा यया सा। एतेन कनकमयमृगसंलमतया धावतो विरहाक्रान्ततया सकलकलासु भोगोपभोगसंभोगेषु चानादरणीयत्वं सीतायाः पतिव्रतायाः प्रदर्शितम् । मदिराक्षी मदिरे मनोहरे अक्षिणी यस्याः सा, बताशया, बत खिन्न आशयो यस्था सा खिन्नचित्ता, पद्मपाणिः पयतुल्यमुजा, अशोकादि: अशोक इवार्यिस्याः सा सुकुमारचरणा, पक्कविम्बाधरोन्नतिः. परतुण्डीरो- छोप्रतिः, गम्भीरनामिः, उत्सुङ्गवक्षाः उच्चौरःस्थला, चन्द्राननसमगुतिः चन्द्रस्येवानने समा समस्ता युतिर्यस्याः सा, कम्बुप्रीवा शङ्खप्रीवा, अलघुश्रोणिः विस्तीर्णकटिः, मिग्ध- केशान्तसंहतिः स्निग्धा कुटिला कान्तिमती च केशाप्रपतिर्यस्याः सा, सुभ्रूः सोमनभूः, मण्डूककक्षाश्रीः भेकपाहितिः, चारूरूः सुकुमारोरू:, रम्यतावधिः मनोहरताया म. र्यादा, कुरवकच्छायः कुरषककलिकासहशैर्नेखैः, लिष्टैरन्योन्यसलौः, अलिपर्वभिः, शिखराकारैः पक्कदाडिमवीजप्रतिमः, दशनैर्दन्तैः, च व्यज्यमानोदयाकृतिः प्रकटीभूयमा- नोदयाकारा, विनीतवेषं शिष्टजनोचितालंकरणम् आकार प्रसादकोंपजप्रकृतिम्, अभि. जनोचितां कुलयोग्यां वाणी रूपानुरूपं रूपयोग्यम्, उदयान्वितमभ्युदययुक्तं शीलं च व्याददाना गृहती, सर्वशास्त्राणां व्याकरणछन्दोलंकारादीनामाश्रमः, सर्वसंपदां सकल. विभूतीनाम् आकरः, अन्योन्यसमयुग्माङ्गव्यन्जनानां नेत्रपाणिपादजवादीनां तिलकादीनां च उपाश्रयः अवष्टम्भः, आभिरूप्यस्य मनोहरताया नियतिरवधिः, सौमाग्यसंपदः सीमा, लावण्यस्य पयोराशिः समुद्रः, कलानां चतुःषष्टिकलानां नित्यचन्द्रिका, कान्तीनां कोऽप्य. निर्वचनीयः विकासः, रागस्य कोऽपि संचयः, सर्वोपमानदुरात्मा सर्वोपमानेभ्यो दूर आत्मा यस्याः सा वैदेही सीता इतः अस्मिन्देशे दृश्यताम्।भारतीये-सुघटविस्तारसमस्तन्यायना- तिषु सुघटो निश्चयपथमानीतो विस्तारो येषां तादृक्षु समस्तेषु निखिलेषु न्यायेषु विद्वजन- निर्णीततर्कोक्तेषु नीतिषु सोमदेवाचार्यादिप्रणीतनीतिवाक्येषु, पटुः, दारतुष्टात्मा स्वदार. निरतः, मदिराक्षीषताशया मद्योन्मत्तत्ववाञ्छ्या, रहिता, कम्बुप्रीवालधुश्रोणिः (बहुवी. हिद्वयघटितः कर्मधारयः) सुभ्रूः शोभना भ्रुवोरू: शोभा यस्य सः, चारूरुः, दयान्वित कृपायुक्तम् व्याददानः, अपमानदुरात्मा अपमानाडूर आत्मा यस्य सः सर्वः सकल: देही प्राणी व स्फुटम् ॥ श्लेषः॥ आदिप्रजापतिः स्याचुन्नूनं तेनान्त्यवेधसाम् । स्त्रियः स्रष्टुं प्रतिच्छन्दं कृताग्राम्या वधूरियम् ॥ ७३ ॥ आदिप्रेति ॥ नूनम् अहमेवं मन्ये । चेत् आविप्रजापतिः प्रथमविधाता स्यात् । तेन ब्र. Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/८९&oldid=234548" इत्यस्माद् प्रतिप्राप्तम्