एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ सर्गः द्विसंधानम् । भया च पल्लवितां भूषितां सपर्णो वनराजी कान्तारणिम् इष, दृष्ट्या लोचनाभ्यां नीलो- त्पलमयीम्, स्मितैरीषद्धास्यैर्मुकुलिताम् इव, कैश्येन केशपाशेन मुक्तप्ररोहं मुक्ताः प्ररोहा यस्यां क्रियायां भवति तथा कुर्वतीम्, अलकैः कुटिलकेशैः भृशीमयीम, पदन्यासैः स्थ- लपममयीम् इव, भ्रवोः एव वक्रशीलाम, कचयोः एव कर्कशां कठोराम, नेत्रयोः एव चपलाम्, केशेषु कुटिलस्थितिम्, अविलिप्तकृतामोदाम् अचर्चितविहितपरिमलाम्, अपी- तासवमन्थराम् अपीतमद्यमन्थराम्, अरुष्टामकुपितामपि रक्तलोलाक्षी लोहितचञ्चललो- चनाम्, अतुष्टामहृष्टामपि विकसन्मुखी प्रसन्नवदनाम्, पूर्वप्रियात् प्रथमप्रेम्णः सकाशात् किंचिद्वाल्यं भराच यौवनम् अत एव न परां मूढां नापि परां प्रौढा किं तु तयोर्मध्यग- तावस्थाम् । साभ्रे सपयोधरे अर्के सूर्य सति संकोचविकासान्तरावस्थां दधती पद्मिनीमिय। दधतीम् , लूनम्लानमृणालाभकर्णपालीसमुन्नतिं पूर्वलूनपश्चान्म्लानेन मृणालेन तुल्या आभा यस्यास्तादृशी कर्णपाल्योः समुन्नतिर्यस्यास्ताम् , सतीम् पक्ष्मणा चक्षुर्लोना तालवृन्तानि- लेन तालपत्रवायुना इव । मुखं विघ्नन्तीं वीजयन्तीम्, गोरक्षिका रामव्यतिरेकेण गाः प्रचारितानीन्द्रियाणि वाणी वा रक्षति रुणद्धि तादृशीं पतिव्रताम् इमां सीतां स्राष्टुं वि. धोश्चन्द्रस्य रम्यं मनोहरम् अर्धे हतमपनीतम् ॥ अन्यथा अर्धभागाहरणे चन्द्रः अर्धवं खण्डितत्वं कथम् ईयिवान प्राप्तवान् ॥भारतीयपक्षे-गोरक्षिका प्राम्यां गोपालिकाम् ॥ श्लेषोत्प्रेक्षा॥ अहो रूपमहो कान्तिरहो लावण्यपाटवम् । अनीदृशमिदं रूपं न जातं न जनिष्यते ।। ८३ ॥ अहो रूपमिति ॥ अनीदृशमुपमातीतम् ॥ सीताया गोपालिकाया वा ॥ तस्यानूनमिति श्रुत्वा वसुः स्थानोचितं वचः । तत्तु पश्यन्नृपः कृच्छ्रान्मनोनेत्रं न्यवीवृतत् ॥ ८४ ॥ तस्यानूनमिति ॥ नृपो रावणः तस्याः स्वसुर्भगिन्याः, इति पूर्वोदित स्थानोचितं वचः श्रत्वा तत भगिनीदर्शितं वस्तु पश्यन् सन् मनोनेत्र चित्तचक्षःसमाहारं कुच्छात न्यवीय. तत् निवर्तयामास । भारतीये-नृपो युधिष्ठिरः, तस्य भीमस्य अर्जुनस्स वा अनूनं प्रचरम्, खसुः शोभना असवः प्राणा यस, व्याधिमुक्तः युक्तायुक्तविचारलो वा ॥ श्लेषः । विद्याधराधिगुरुणा तां विशेषेण पश्यता । तेन वक्रोक्तिचतुरं युक्तं वचनमाददे ॥ ८५॥ विद्याधेति ॥ विद्याधराधिगुरुणा विद्याधराणां देवविशेषाणाम् अधिगुरुणा, विशेषेण असाधारण्येन तां सीतां पश्यता तेन रावणेन वक्रोक्तिचतुरं युक्तं वचनम् आददे जगृहे ।। भारतीये-विद्याधराधिगुरुणा विधाभिरान्धीक्षिक्यादिविद्याभिः घराधीनां धराभूतां राम गुरुणा अद्रीणां गुरुणा मेरुभूतेन वा तेन युधिष्ठिरेण । तां गोपालिकाम् ॥ शेषः ॥ यदीहशमिदं रूपं स्यादनेऽन्तःपुरेण किम् । किमुद्यानलतालेशै रम्यावनलतास्ति चेत् ॥ ८६ ॥ Digitizeds, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/९१&oldid=234550" इत्यस्माद् प्रतिप्राप्तम्