एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्लपित्वं पितरो न आय । अग्टेि हस्र्तमग्रभी. थ्सो'मंस्ते हस्र्तमप्रभीथ्सबित्ता ते हस्तंमग्रर्भ 'थ्सरंस्वती ते हस्तैमग्रभीत्पूषा ते हस्तमग्री: दर्यमा ते हस्तमग्रभी'द' शुस्ते हस्तंमग्रभी"द्रग इति । अपां विन्दवः सूर्यस्य रश्मयः येभिः ये रश्मिभिः सपि त्वं समानपानं नः अश्मकं पितरः अङ्गिराः आायल् इत न्तः । आङ्गिरसस्य वामदेवस्य वेतद्वचनम् । अङ्गिरसो देवानां सखा यः, अतो रश्मिभिरन्यैश्च देवैस्सह पानमुपपन्नम् । एतदुक्तं भव ति-यैः रश्मिभिस्सहास्मत्पितरो अङ्गिरसः सोमपानं कृतवन्तः तत्कारणका विन्दवो मयि पतिताः तैश्चामृतत्वमुपाश्रुवीयेति । 5-"हस्तग्रहणमन्त्राः-अग्निष्ट इति ॥ यदिदं मया तव ह. स्तग्रहणं तद्ग्रयादिभिरेव ग्रहणमस्त्वित्युपचारः । लोडर्थे लुङ् । अग्रभीतू अग्रहीत् गृहातु । अग्रिः सोमः सरस्वती च प्र सिद्धाः । सवित्रादयोपि द्वादशादित्यानामन्यतमे । त्वं धर्मणा धर्मेण मित्रोसि याद्वशो मित्रो देवः तादृशोसि । कीदृशश्च सः। 'मित्रं देवा अबुवन्त्सेोमं राजानं हनामति सोऽब्रवीन्नाहं सर्वस्य. वा अहं मित्रमस्मि ' ' इति । एवंविधः 'अि तवाचायेस्थानीयः ।

  • अन्यतमशब्दस्य सर्वनामत्वं नास्तीति भट्टोजोदीक्षिताः.

। सं. ६-४-८.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१००&oldid=94019" इत्यस्माद् प्रतिप्राप्तम्