एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 द्वितीयप्रपाठके तृतीयः खण्डः. मंसि धर्मणाऽग्रािंचार्यस्तवं । "अग्रये त्वा परिं ददाम्यसौ "सेोमाय त्वा परिं ददाम्यसौ "सवित्रे त्वा परं ददाम्यसौ "सरस्वत्यै त्वा परिं ददाम्यौ मृत्यवें त्वा परं ददाम्यसौ यमायं त्वा परि द् दाम्यसौ "गदायं त्वा परं ददाम्यसा"वन्र्तकाय त्वा परं ददाम्यसा"वद्रयस्त्वा पारं ददाम्यसा वोषंधीभ्यस्त्वा परं ददाम्यसौ "पृथिव्यै त्वा स वैश्वानरायै परं ददाम्यसौ । "देवस्यं त्वा सवितु प्रसव उपनयेऽस्तौ । "सुप्रजाः प्रजयां भूयास्सु 13-2उत्तरे —अग्रये त्वेत्यादयः ॥ रक्षार्थ दानं परिदानमन्त्रा परिदानम् । सर्वत्र च असौशब्दस्य स्थाने माणवकस्य नाम निर्देशः संबुद्धया । "अथेोपनयनमन्त्रः-देवस्य त्वति ॥ देवस्य सवितुः प्रसवे अनुज्ञायां सत्यां त्वां अहं उपनये आत्मनः समीपं प्रापयामि वशं नयामीत्यर्थः । नामनिर्देशः पूर्ववत् । केचित्तु-अन्तोदात्तस्य पाठात् आचार्यस्य नाम्रः प्रथमया निर्देशं मन्यन्ते । "अंथ कर्णे जपः-सुप्रजा इति ॥ हे ब्रह्मचारिन् ! त्वं प्रजया सुप्रजा भूयाः । सुवीरो वीरैः । अत्र वीराः पौत्राः प्रजाया उक्तत्वात् । वर्चसा सुवचः, पोषैश्च सुपोषः, भूया इति सर्वत्रानुषङ्गः ॥ 89 12

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१०१&oldid=94020" इत्यस्माद् प्रतिप्राप्तम्