एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विताटप्रपाठक चतुर्थः खण्डः. 91 पोऽनु सं चरन्ति ता५ स्वस्तिमनु सं चरासावध्वं येोगेयोगे तवस्तरमिर्भग्र आयुषे वर्चसे कु क्रमेण सञ्चरन्ति तां स्वास्ति त्वमपि अनुसञ्चर असौ यज्ञः शर्मन् ! ॥ "अध्वनामिति माणवकः* । अध्वपत इत्युक्त एकस्या ध्वनः पतिरित्यपि गम्यते अतः अध्वनामिति पुनर्वचनं, सर्वेषा मध्वनां अध्वपते ! सूर्य ! अहं त्वत्प्रसादात् श्रेष्ठस्य श्रयस्करस्य अ ध्वनः ब्रह्मचर्यमार्गस्य पारं पर्यन्तं अशीय अश्भुवीय । ध्वं दुःखं तत् यत्र नास्ति सोऽध्वा तस्य सुखसाधनस्य मार्गस्य पते! इत्यर्थः । इति श्रीहरदत्तविरचिते एकान्निकाण्डव्याख्याने द्वितीयप्रक्षे तृतीयः खण्डः. अथ हेोममन्त्राः-- -ते च सर्वे माणवकस्यैव । द्वितीयचतुर्था वाचार्यस्येत्येके । योगेयोगे गतम् । योगस्त्विह कर्मण्युद्योगः । ॥ इमग्र इति ॥ हे अग्रे ! त्वं इमं माणवकं आयुषे वर्चसे

  • प्रत्यगाशिषं माणवकं वाचयति अध्वनामिति पा. ब्रह्मचर्यकर्मव्युद्योगः पा.

मन्त्रोऽयं (१०) पत्रे लिखितः. डुमर्मग्र आयुषे वर्चसे कृधि प्रियः रेतों वरुण

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१०३&oldid=94022" इत्यस्माद् प्रतिप्राप्तम्