एतत् पृष्ठम् अपरिष्कृतम् अस्ति

94 या मनुषी मेधा सा मामाविशतादिह । 'इमं में वरुण तत्वां यामि त्वं नों अग्रे "स त्वं नो अग्रे त्वर्मग्रे अयाऽति । "राष्ट्रभृर्दस्याचार्यासन्दी मा त्वद्योषम् । "तथ्सवितुर्वरेण्यमित्येषा । 'अर्वधम् 1 "-"इमं म इत्यादि । पञ्च गताः ॥ "आचार्यः कूर्चमारोहति-राष्ट्रभृदिति । हे कूर्च ! तं राष्ट्रभृदांस राष्ट्रस्य भर्ताऽसि प्रशस्तोऽसि आचार्यासन्दी अाचा यणामासन्दी, एवम्भूतात् त्वत् त्वत्तः अहं मा योषं यति पृथग्भाव, वियुक्तो मा भूत्रम् ।

  • अथ सावित्री-तत्सवितुरिति । तच्छब्दश्रुतेः यच्छब्दोऽध्या

हर्तव्यः । यत् सर्वेषां ध्येयं तद्देवस्य सवितुः वरेण्यं वरणीयं भर्गः पापानां भर्जनं । तेजोमयं रूपं वयं धीमहि ध्यायामः । कीदृशस्य सवितुः? यो नः अस्माकं सर्वेषां धियो धर्मादिः विषया बुद्धीः प्रचोदयात् प्रेरयेत् । सवित्राऽभ्यनुज्ञातो हि सः वेऽपि कर्म करोति 'सविता वै प्रसवानामीशे ?' इति ब्राह्मणम्। 7-11 एते मन्त्राः (२२-२४) पृष्ठषु लिखिताः. "तत्सवितुर्वरेण्यं भग देवस्यं धीमहि । धियो यो नः प्रचोदयात् । (सं. १-५-६,

  • आचार्याणामासनमसि वः

च। भञ्जनम्. सं. २-१-६.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१०६&oldid=94025" इत्यस्माद् प्रतिप्राप्तम्