एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठक्रे पञ्चमः खण्डः. सौ सौम्य प्राण स्वं में गोपाय । "ब्रह्मण आणी त्वर्ममे अयाऽस् िचत्वारि च ।। ४ ।। सुश्रर्वस्सुश्रवसं मा कुरु यथा त्व ' सुश्रर्वस्सु “ओष्टोपस्पर्शनम्-अवृधमिति ॥ वृद्धिः श्रीः, अहं अ वृधं प्रवृडः श्रामान् जातः सावित्रीग्रहणात् 'ऋचस्सामानि यजूंषि । सा हि श्रीरमृता सताम् * । “सर्वेभ्यो वै वेदेभ्यः सावि ऋयनूच्यते' + इति च ब्राह्मणम् । असाविति प्राण उच्यते शरीरसन्निधानात्, सौम्येत्यनुकूलाभिधानं, प्राण आत्मा । हे शरीर सन्निहित! "माण ! सौम्य ! मदीयान्तरात्मन् ! यदिदानीं मे मान्तप्रविष्टं सावित्र्याख्यं स्वं धनं तत् गोपाय रक्ष यथा न निर्गच्छेत्तथा कुरु । 85 ब्रा. १-२-१. "कर्णोपस्पर्शनम्—ब्रह्मण इति ॥ ब्रह्मणः सावित्रीलक्षण स्य मन्त्रस्य आणी कीले स्थः । लोडर्थ लट् । स्तं भवतम् ॥ इति श्रीहरदत्तविरचिते एकामिकाण्डव्याख्याने द्वितीयप्रक्षे चतुर्थः खण्डः, 'इण्डमादते-सुश्रव इति । सुश्रवाः पालाशः, श्रूयते हि 'देवा वै ब्रह्मन्नवदन्त । तत्पर्ण उपाशृणोत् सुश्रवा वै नाम' इति। आप. ध. १-१-१०. सू. ३-५-७ .

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१०७&oldid=94026" इत्यस्माद् प्रतिप्राप्तम्