एतत् पृष्ठम् अपरिष्कृतम् अस्ति

96 __________ ________ _____ सव्याख्यानैकाग्निकाण्डे. -

                                                    • ___________________________

_ ___ ___ _ _ _ _ _ ___ _____ _ ______ _ _-------७७ श्रवां अस्येवमह५ सुश्रवंस्सुश्रवां भूयासं यथा त्व सुश्रर्वस्सुश्रवों देवानां निधिगोपोऽस्येवमहं ब्राह्मणानां ब्रह्मणो निधिगेोपो भूयासम् । स्मृतं च मेऽस्मृतं च मे तन्मं उभयं ब्रतं निन्दा च मेऽ निन्दा चमे तन्मं उभयं ब्रत श्रद्धा च मेऽश्रछा च तस्यामन्त्रण, हे सुश्रवः ! मामपि सुश्रवसं सुष्ठु श्रोतारं कुरु। यथा त्वमित्यादि पुनर्वचनमादरार्थ, तव स्पष्टार्थम् । यथा त्वं देवानां निधिगोपोऽसि निधिर्यज्ञः तं पालाशो गोपायति जु हादिरुपेण, एवमहमपि त्वद्धारणात् ब्राह्मणानां निधेः ब्रह्म णो वेदस्य गोपो गोप्ता भूयासम् । उपसर्जनस्यापि निधिश ब्दस्य ब्राह्मणैस्सह * सम्बन्धः । .

  • "अथ कुमारं वाचयति-स्मृतं च म इति ॥ स्मृतं

चिन्तितं एवमिदं कर्तब्यमिति, तद्विपरीतं अस्मृतं असामथ्र्यात् आपदि प्रवर्तितं, तदुभयममि मे मम व्रतम् । निन्दां कुत् निन्द्यविषया । अनिन्दा वेदादिविषया । श्रद्धा कर्तव्यविषया। अश्रद्धा निषिद्धविषया । विद्या वेदितव्यस्य ज्ञानम् .। अ - विद्या अवेदितव्यविषया । श्रुतं श्रवणं वेदतदङ्गादीनाम्.। अ श्रुतं पाषण्डागमादीनाम् । सत्यं यथादृष्टवचनं, एतत् स्वतः प्राप्तम् । अनृतं प्राणात्यादिविषये । तपो भिक्षाचरणादि।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१०८&oldid=94027" इत्यस्माद् प्रतिप्राप्तम्