एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके पञ्चमः खण्डः. मे तन्मं उभयं बतं "विद्या च मेऽविद्या च मे तन्म 97 सत्यं च मेऽनृतं च मे तन्म उभयं ब्रतं तर्पश्च मेऽतपश्च मे तन्म उभयै व्रतै "व्रतं च मेऽत्र च मे तन्म उभयं ब्रतै "यड्राह्मणानां ब्रह्मणि देवराजस्य समनुष्यस्य सर्मनुष्यराजस्य सर्पितृ कस्य सर्पितृराजस्य सर्गन्धर्वाप्सरस्कस्य यन्म आत्मनं आत्मनि व्रतं तेनाह५ सर्वबतो भूयासम्। अशक्तौ तद्करणं अतपः । ब्रतं अनध्ययनवर्जनादि । अत्र तं भयादिना तदतिक्रमः । यच्चान्यत् ब्राह्मणानां ब्रह्मणि वेदविषये व्रतं यञ्च अग्रेरिन्द्रादिसहितस्य । यञ्च मे मम आत्मनः आत्मनि व्रतं मयेवोत्प्रेक्षितं आचार्येणान्यार्थ प्रेषित स्य तदुपयोग्यर्थान्तरकरणादि तेन अनेन सर्वप्रकारेण व्रतेन सर्वे ब्रतां भूयासम् । तत्रान्नेर्वतं पातृत्वं 'त्वमन्ने व्रतपा असेि ?' इति दर्शनात्, इन्द्रस्य प्राधान्यं, प्रजापतेः खष्टत्वं, देवानां दातृत्वा ,ि देवराजस्य देवरञ्जनं, मनुष्याणां प्रियवचनं, मनुष्यराजस्य प्रजारक्षणं, पितृणां पुत्रोत्पत्तिः, पितृराजस्य यमस्य सर्वसमत्वं गन्धर्वाणां देवस्तुतिः, अफ्सरसां परिचरणे कौशलम् ।

  • अर्थान्तराहर. *सं. १-२-३ .

13

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१०९&oldid=94028" इत्यस्माद् प्रतिप्राप्तम्