एतत् पृष्ठम् अपरिष्कृतम् अस्ति

98 _ _____ __ __ __ ____ _ ___ _ __ __ _ __ __ _ _ __ सध्याख्यानैकाग्निकाण्द्वे. ____ __ ____ __ _ ____ ___ ___ _ _ _*********************

  • ब्रा. १-५-८ .

- - . .. . . "उदार्युषा स्वायुषोडेो धीना' रसेनोत्पर्जन्यस्य झुष्मेणेोदंस्थाममृता' अर्नु । "तञ्चक्षुर्देवहितं पुर .......... शारदंश्शातमजतास्याम शारदंश्शातं ज्योक्च सूर्य

  • उत्थापनमन्त्रः-उदिति । अमृता देवाः ताननु अहं

उद्स्थां उत्तिष्ठामि । तत्र विशेषः—उदायुषा आयुषा सहो तिष्ठामि । स्वायुषा स्वकीयेन शतसंवत्सरलक्षणेन सृह उदो षधीनां रसेन रसो बलेहतुः तेन वलं लक्ष्यते तेनोतिष्ठामि । उत्पजन्यस्य शुष्मण शुष्ममिति बलनाम पर्जन्यस्य यादृशं वलं तादृशेन बलेन उत्तिष्ठामि । उदस्थामिति सर्वत्रानुषङ्गः ॥ 12आदित्योपस्थानम्-तञ्चक्षुरियादि । तदिति प्रसिद्धिमाह चक्षुः चक्षुस्थानीयं लोकस्य देवहितं देवेन इन्द्रेण निहितं इन्द्रो दीर्घीय चक्षसे । आसूर्य रोहयद्दिवि इति दर्शनात्, पुरस्तात् पूर्वस्यां दिशि उचरत् उद्वच्छत् शुक्र परिशुद्धं ज्योतिः सूर्याख्यं पश्येम, प्रार्थने लिङ्ग, एवमुक्तरेष्वपि लिङ्क लोटौ । जीवेम सहघोडशं वर्षशतं समृद्धास्याम । नन्दाम मोदाम पुत्रपौत्रादिभिस्सह सन्तुष्याम । भवाम भूतिमन्तस्याम।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/११०&oldid=94029" इत्यस्माद् प्रतिप्राप्तम्