एतत् पृष्ठम् अपरिष्कृतम् अस्ति

] द्वितीयप्रपाठके घष्ठः खण्डः. दृशे । "यस्मिन्भूतं च भव्यं च सर्वे लोकास्समा हिंताः । तेनं गृहामि त्वामहं मह्य गृह्यामि त्वाम है प्रजापतिना त्वा महं गृह्णाभ्यरौ ।। ५ ।। सुश्रर्वस्सुश्रर्वसमष्टौ ॥ ५ ॥ परं त्वाऽग्रे परिं मृजाम्यायुषा च धनेन च । शृणवाम प्रियहितवचनानि । अजीताः अहिंसिताः स्याम् द्रष्टुं च स्यामत्यनुषङ्गः ॥ 99 ब्रवाम प्रवचने कर्तारस्याम । ज्योक दीर्घकालं सूर्य दृशे 18 हस्तग्रहणमन्त्र -यांस्मन्भूतांमांत । यस्मिन् प्रजापते। भूतं भव्यं भविष्यञ्च सर्वे लोका इदानीं वर्तमानाः समाहि ताः समाश्रताः । तेन तदनुज्ञया त्वामहं गृह्णामि । मह्य गृह्यामि त्वामहं यथा त्वं मत्तो न विच्छिद्येथाः तथा गृह्णामि । प्रजापतिनत्यादि पुनर्वचनमादरार्थम् । असाविति संबुद्धया माणवकस्य नामनिर्देशः । इति श्रीहरदत्तविरचित एकाग्धिकाण्डव्याख्याने द्वितीयप्रश् पञ्चमः खण समिद्भाधान परिमार्जनमन्त्रः-परि त्वेति ॥ हे अग्रे! त्वां अहं परिमृजामि सर्वतः शेोधयामि । परिशब्दस्य द्विश्श्रुतेतरा ख्यातमप्यावर्तते । आद्रार्थ पुनर्वचनम् । आयुषा च धनेन

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१११&oldid=94030" इत्यस्माद् प्रतिप्राप्तम्