एतत् पृष्ठम् अपरिष्कृतम् अस्ति

100 __ _ _ ______ _____ _ __ ____ __ __ ___ __ _ _ _ ____ __ सव्याख्यानैकान्निकाण्ड ___-

      • ***************************************************************************

सुप्रजाः प्रजयाँ भूयास सुवीरों वीरैस्सुवर्चा व चैसा सुपोषः पोषैस्सुगृहीं गृहैस्सुपतिः पत्यां सु मेधा मेधयां सुब्रह्मा ब्रह्मचारिभिः । अग्रयें सम्ि धमाहर्षं बृहते जातवेदसे यथा त्वर्ममे समिध समिध्यस्तं एवं मामार्युषा वर्चसा सन्या मेधयाँ प्रजया पशुभित्रैह्मवर्चसेनान्नार्देन समेधय स्वाहाँ एधेऽस्येधिीमहि स्वाहा । 'समिसि समेधिषी च प्रार्थितेन । धुप्रजा इत्यादि । गतम् * । अत्र भूयासमिति विशेषः । । पतिः पालयिता आचार्यः । मेधया ०धारणावत्या धिया सुमेधाः । सुब्रह्मा शेोभनवेद ब्रह्मचारिभिः सहाध्यापि भिः 'पादं सब्रह्मचारिभ्यः' इति वचनात् ।।

  • समिदाधानमन्त्रा- अग्रय इति ॥ तुभ्यं समिधं इमां

आहार्ष आहरामि वृहते प्रभावते महत वा जातवदसे जात. धनाय जातप्रज्ञाय वा । आहरन्तं च मां यथा त्वमग्रे सामंधा अनया समिध्यते संदीप्यसे एवं मामायुरादिभिः समेधय सं. वर्धय । सनिः लाभः । अन्नस्यादनमन्नाद्यम् । अन्यत्प्रसिद्दम् । एधोसीति ॥ समिधं प्रतिवचनम् । हे समित् ! त्वं एधोऽसि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/११२&oldid=94031" इत्यस्माद् प्रतिप्राप्तम्