एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके षष्ठः खण्डः . मह्नि स्वाहा । "तेजोऽसि तेजो मयिं धेहि स्वाहा। अपों अद्यान्वैचारेिष५ रसेन सर्मसृक्ष्महि । थर्य

101. सं मांऽग्रे वर्चसा सृज प्रजयां च धनेन च स्वा

  • वर्तता.
िइन्धी दीप्तौ, दीप्तिसाधनमस्यन्नेः । वयमपि त्वां आद्धानाः

एधिषीमहि प्रवृद्धास्याम ॥ ‘समिदसीति । निगद्व्याख्यातमेतत् । तेजोसीति ॥ दीप्तिहेतुत्वात् मयापि तेजो धेहि स्थापय ।। "अपो , अद्येति । अप इति कर्मनाम । अपः स मिदाधानलक्षणं कर्म अद्य अन्वचारिषं अनुक्रमेण करो मि । रसैः इच्छा कर्मविषया श्रद्धा, तेन रसेन समसृक्ष्मही । एकवचवस्थाने बहुवचनम् । लिङथे लुङ् । संसृष्टो भवेयं स मिदाधाने कर्मणि श्रद्धाऽपि मे वर्धतामित्यर्थः । अथ वा रस इति ब्रह्मनाभ * स एष रसानां रसत्तमः' इति श्रुतेः, त्वत्प्रसादात् मे ब्रह्मसायुज्यं भूयादित्यर्थः । पयस्वान् पय इति हविष उपलक्षणं, हविष्मान् भूत्वा हे अग्रे ! त्वां अहं अहरहः आगमम् । लिङर्थे लुड् । आगच्छेयम् । तमेवंभूतं मां वर्चसा 'सांमेातं । हें अग्रे ! मां वर्चसां प्रजया धनेन च संस्ज ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/११३&oldid=94032" इत्यस्माद् प्रतिप्राप्तम्