एतत् पृष्ठम् अपरिष्कृतम् अस्ति

102 सव्याख्यानैकान्निकाण्डे. हाँ । विद्युन्में अस्य देवा इन्द्रो विद्याथ्सह ऋषि भिस्स्वाहा । अन्ये बृहते नाकांथ स्वाहा । "द्यः वांपृथिवीभ्या' स्वाहाँ । "एषा ते अग्रे समित्या वर्धस्व चाप्याथस्व च तयाऽहं वर्धमानो भूयासः माप्यायमानश्च स्वाहा । "यो माऽग्रे पक्षागिनः

  • विद्युदिति । अस्य द्वितीयार्थे षष्टी, इमं मां देवाः विद्युत्

छान्दसस्तकारः, विद्युः । बह्वचाश्रेवमेवाधीयते । एवं कर्म कु र्वन्तं देवा जानीयुरित्यर्थः । इन्द्रश्च मां ऋषिभिः सह विद्यात् जानीयात् ॥

  • अग्य इति । वृहते प्रभावते महते वा नाकाय 'दि

नाको नामान्नि: '* इति ब्राह्मणम् । तस्मै ॥ 1"द्यावापथिवीभ्यामिति । द्याव्यापृथिव्यौ प्रसिद्धे ॥ "एषा त इति । हे अग्रे ! ते तुभ्यं एषा समित दीयते तया त्वं वर्धस्व च आप्यायस्व च आप्यायनमभिपूरणं, पूर्णश्च भव । अहमपि तया समिधा वर्धमानः आप्यायमानश्च भूयासम् । "यो माऽग्र इति । हे अग्रे ! यो मां भागिनं भागप्राप्तियोग्य सन्तं अथ अनर्थकोऽयं निपातः, अभागं चिकीर्षति कर्तुमिच्छति

  • ब्रा. ३-२-३.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/११४&oldid=94033" इत्यस्माद् प्रतिप्राप्तम्