एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके षष्ठः खण्डः. सन्तमथाभागं चिकीर्षत्यागमंग्रे तं कुंरु मार्म ग्रे भागिनं कुरु स्वाहा । "समिर्धमाधायांग्रे सर्व ब्रतो भूयास स्वाहा । “ब्रह्मचार्यस्यपोशान कर्म कुरु मा सुषुप्थाः । भिक्षाचयै चराचार्याधीनो भं व । "यस्यं ते प्रथमवास्य हरांमस्तं त्वा विश्वे अभागं कुरु मां तु भागिनं कुरु । 108 आदरार्थ पुनःपुनरामन्त्र

  • समिधमिति । हे अग्रे ! अहं इमां समिधमाधाय सर्व

व्रतः परिपूर्णव्रतो भूयासम् ॥ 1"संशासनम्--ब्रह्मचार्यसीति ॥ ब्रह्मचर्याश्रमं प्राप्तोसि । अपोऽशान अप एव मयाऽनुज्ञातः अशान* I. कमे कुरु समि दाहरणादि । मा सुषुप्थाः दिवा मा स्वाप्सीः ‘अथ यः पूर्वो त्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति '। एवंविधो वा स्वापा भावः । भिक्षाचर्य चर निमन्त्रणादिना स्वयमभुञ्जानोप्यस्मदर्थ भैक्षमाहर । आचार्याधीनो भव मया अननुज्ञातः याजना ध्यापनादि कस्यचिन्मा कार्षीः ॥ "वासस आदानम्-यस्य त इति । प्रथमवास्यं प्रथमाच्छा दितं वासः वयं हरामः, तं त्वा विश्वे देवा अवन्तु । किश्व—तमेव त्वां वर्धमानं सुजातं शोभनजन्मानं बहवो

  • मयाऽननुज्ञातोऽप एवाशान, आप, ध. १-४-२८.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/११५&oldid=94034" इत्यस्माद् प्रतिप्राप्तम्