एतत् पृष्ठम् अपरिष्कृतम् अस्ति

104 सव्याख्यानैकान्निकाण्डे. अवन्तु दुवा: । त त्वा भ्रातरस्सुवृधा वधमानम सह ऋषिभिस्वाह्वा नर्व च ॥ ६ ॥ इम स्तोममर्हंते जातवेंद्रेस रर्थमिव सैमहे. मा मनीषयां । भद्रा हि नः प्रमतिरस्य स५सद्यमे भ्रातरः सुवृधः सुषु वर्धयितारः * भूत्वा अनुजायन्तां त्वमिप एवंविधेो भूयाः तवानुजा अप्येवंविधा भूयासुरित्यर्थः । इति श्रीहरदत्तविरचिते एकाग्निकाण्डव्याख्याने द्वितीयप्रक्षे षष्ठः खण्डः, अथ समावर्तने समिदाधानम्-इमं स्तोममिति ॥ इयं स्तोमं इमां स्तुतिं अर्हते स्तुत्यहयि जातवेदसे जातधनाय जातप्रज्ञाय वा संमहेम । महिः पूजायामन्यत्र, इह तु कः रोत्यर्थे संस्कारे वा द्रष्टव्यः । कर्तु संस्कर्तु वा शक्रुयाम मनी षया स्वया बुद्धया रथमिव यथा तक्षा रथं करोति गन्तुकामो वा संस्करोति तद्वत् । किंकारणमन्नेस्तुतिः क्रियते ? उच्यते भद्रा हि हिशब्दो यस्मादित्यर्थे, यस्मात् भद्रा कल्याणी न अस्माकं उपरि अस्मासु वा प्रमतिः प्रकृष्टा अनुग्रहात्मिका मतिः अस्य अन्नेः संसदि सभायां यस्माद्यं यज्ञादिसभास्व

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/११६&oldid=94035" इत्यस्माद् प्रतिप्राप्तम्