एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके सप्तमः खण्डः 105 सख्ये मा रिषामा वयं तवं । 'यायुषं जमदग्रेः कश्यपस्य व्यायुषम् । यद्देवानां त्र्यायुषं तन्में अ स्तु त्र्यायुषम् । शिवो नामांसि स्वर्धितिस्ते पिता नमंस्ते अस्तु मा मां हि५लोः । ' 'उष्णेन वाय बुदकेनेत्येषः । "इदमहममुष्यांमुष्यायणस्य पा स्माकमनुग्राहक इत्यर्थः । परः पादः प्रत्यक्षकृतत्वाद्भिन्तं वा क्यम् । अन्ने! तव सख्ये देवानां मनुष्याणां च स्तुत्य हें स्तोतृभावलक्षणं सख्यं तत्र वर्तमाना वयं मा रिषाम मा के नचिद्विसिष्महि ॥ क्षुराभिमन्त्रणम्-व्यायुषमिति । व्यायुषं कौमारयौवनस्था विराणि त्रीण्यायूंषि तेषां समाहारः व्यायुषं, जमदुग्रयादीनां यादृशं व्यायुषं ममापि तादृशं घ्यायुषं अस्तु । क्षुरकर्मणोऽ नायुष्करत्वात् तत्साधनस्यैवमभिमन्त्रणम् ॥ क्षुरं वन्ने प्रयच्छति--शिवो नामेति ॥ नामशब्दो निपातोऽ वधारणे । शिव एव त्वमसि स्वाधिति: वज्रत्र * वज्त्रो वै स्व धितिः?! इति दर्शनात्, स ते पिता सर्वशस्त्रेषु तस्य प्रधा नत्वात्, . नमस्ते अस्तु मा मा हिंसंौः ॥ "-"उष्णेन वायबुदकेन इति । गतार्थाः ॥

  • मेखलाया उपगूहनम्-इदमहमिति ॥ अमुष्य यज्ञशर्मणः

आमुष्यायणस्य वात्स्यस्य वात्स्यायनस्य वा पाप्मानमिदं अहं

  • सं. ६-३-७. (४-११) एते मन्त्राः (७८-८०) पुटेषु लिखिताः.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/११७&oldid=94036" इत्यस्माद् प्रतिप्राप्तम्