एतत् पृष्ठम् अपरिष्कृतम् अस्ति

106 प्मानमुपगूहाय्युत्रोऽसौ द्विषद्भयंः । "-"आो सव्याख्यानैकाशिकाण्डे उपगूहामि गपगूहनं अप्रकाशीकरणम् । सूत्रेोक्तमुपगूहनमप्येतदेव यन्मेखलाया उपगूहनं तत्पाप्मन एव उपगूहनत्वेन निरूप्यते । असौ यज्ञशर्मा द्विषद्रयः उत्तरः अधिकोऽस्तु ॥

  • न्नानमन्त्राः-आपो हिष्ठति ॥ हे आपः ! यूयं मयो

भुवः स्थ मय इति सुखनाम, सुखस्य भावयित्र्यः स्थ । हिः प्रसिष्टौ । ताः यूयं भः अस्मान् ऊर्ज अन्त्राय दधातन धत्त अन्नमस्मभ्यं धत्तत्यर्थः । महे महते रणाय रमणीयाय "य इति । वः युष्माकं सम्बन्धी यदिशवर्तमो रसः तस्य तृतीयार्थे षष्टी, तेन रसेन नः अस्मान् भाजयत सः यथा अस्मान्भजते तथा कुरुत इह लोके उशतीः कामयमाना इव मातरो यथा मातरो वत्सला भूत्वा स्तन्यं पाययन्ति तद्वत्। (18

  • तस्मा इति ॥ तस्मै रसाय अरं शीघ्रधं पर्याप्त वा

गमाम गच्छेप वः युष्मान् तद्रसस्य पानार्थ युष्मान् गच्छेमा न । महे रणाय दक्षसे । यो वशिाचर्तमो रसः स्तस्य भाजयतेह नः । उशातीरैिव मातरं: । तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनः यथा च नः ॥ (सं. ५-६-१.)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/११८&oldid=94037" इत्यस्माद् प्रतिप्राप्तम्