एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके सप्तमः खण्डः, हिष्ठा भर्मयोभुव इतिं तिस्रो "-"हिरण्यवर्णाश्शुचर्च यः पावका इतिं स्तिः । "अन्नाद्याय व्यूहध्वं दी यस्येति तृतीयार्थे षष्ठी, येन रस्सन क्षयाय । निवासवचनोऽयं, आद्युदात्तत्वात्, द्वितीयार्थे चतुर्थी । क्षयं निवासं अस्मदीयं जिन्वथ प्रीणयथ । येन च हे आपः ! जनयथ पुत्रपौत्रा दिभिः प्रजातान् कुरुत नः अस्मान् । 16-"हिरण्यवणोश्शुचय इतेि । गताः । यदप्यगतं तद् पि स्पष्टम् । इन्द्रः पर्जन्यः तस्य मेघेष्वाविर्भावात् अप्सुजा तत्वम् ॥

  • दन्तधावनम्-अन्नाद्यायेति । अन्नाद्याय अन्नादनाय व्यू

हध्वं व्यूहः पृथग्भावः पृथग्भवत हे दन्ताः ! मलेन पृथग्भूता "हिरण्यवर्णाश्शुचयः पावका यासु जातः कश्यपो यस्विन्द्रः । अन् िया गर्भ दधिरे विरूपा 107 (सं. ६६-१,)

वरुणो याति मध्ये सत्यानृते अँवपश्यञ्जनांनाम् । स्योना भवन्तु । यासौ देवा दिवि कृण्वन्तिं क्ष या अन्तरिक्षे बहुधा भवन्ति ! याः पृथिवीं पयं सोन्दन्तिं शुक्रास्ता न आपश्शा स्योना भवन्तु ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/११९&oldid=94038" इत्यस्माद् प्रतिप्राप्तम्