एतत् पृष्ठम् अपरिष्कृतम् अस्ति

108 घयुरहर्मन्नादो भूयासम् । सोमो राजा यमार्गम् थ्स मे मुखं प्रवक्ष्यति क्षणेन सह वर्चसा।"सोमं स्य तनूरसि तनुर्वं मे पाहि स्वा मां तनूराविशा। "नमो ग्रहार्य चाभिग्रहाय च नमंशाकजञ्जा भ्यां "नमस्ताभ्यो देवताभ्यो या अभिग्राहिणीः। सव्याख्यानेकाग्निकाण्डे.

  • ब्रा, २-२-५.

भवत । अहं च युष्माभिः शुद्धेः दीर्घायुः अन्नादश्च भूयासं समा राजा यमागमत् दन्तधावनकाध्ठस्य वाक्षत्वात् वृक्षाणा च सोमाधिष्ठितत्वाद्वमुच्यते । स चागतः मे मम मुखं प्रवक्ष्यति भगेन सौभाग्येन वर्चसा दीप्त्या च सह । दन्तशोधने सति मुखमतीव शोभते इत्युच्यते । 20अनन्तरं वासः परिधत्ते-सोमस्य तनूरसीति ॥ हे वासः त्वं सोमस्य तनूरसि * सोभ्यं वै वासः '* इति श्रुतेः । एवं भूतं त्वं मे तनुवं तनू पाहि त्वयाऽऽच्छादितं शरीरं रक्षितं भवति । न केवलं सोमस्य तनूः, किं तर्हि ? ममापि स्वा तनूः शरीरतुल्यवादेवमुच्यते । तथा च मन्त्रान्तरं “ आत्मा पितुस्तनूर्वास ओोजेोदा अभ्यञ्जनम् ?' इति । एवंभूतं त्वं मामाविश ॥

    • देवताभ्यः चन्दनप्रदानम्-नम इति ॥ नमआद्य

स्त्रयो मन्त्राः । देवताश्च मान्त्रवर्णिक्यः ग्रहश्च अभिंग्रह्थ शाकजञ्जभी च अभिग्राहिण्यश्च । एताश्र अलङ्कारसमये पुरु षंमुपसर्पन्ति ताभ्यश्चन्दनप्रदानम् । 'ऋक्सं ८-३-२४.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१२०&oldid=94039" इत्यस्माद् प्रतिप्राप्तम्