एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके सप्तमः खण्डः. “अप्सरस्सु यो गन्धो गन्धर्वेषु च यद्यशः । दैवो यो मनुषो गन्धस्स मां गन्धस्सुरक्षिर्जुषताम् । "इयमोषंधेः त्रायमाणा सहमाना सहँस्वती । सा मा हिरण्यवर्चसं ब्रह्मवर्चसिनं मा करोतु ।"अपां शोऽस्युरो मे मा स५ शारीशिावो मोपं तिष्ठस्व 109

  • उत्तरया आत्मानमनुलिम्पति—अप्सरस्विति ॥ अप्सरसामुपभो

गयोग्यो यो गन्धः, गन्धर्वेषु च यद्यशः कीर्ति: प्रसिद्धा गन्ध र्वेषु च यः प्रसिद्धो गन्धः यद्योगात्ते गन्धर्वा भवन्ति गन्धवन्तो गन्धर्वा ज्ञात , यश्च दैवो गन्धः यश्च मानुषः स सर्वोपि सुरभिगन्धः, मां जुषतां भजताम् । सुरभिघ्रणतर्पणः ॥

  • सौवर्ण मणिं उदपात्रे परिप्तावयति-इयमाषध इति ।

पार्थिवस्य सुवर्णस्य पृथवीत्वेन स्तुतिः इयं पृथिवी ओषधेः ओषधीः । विभक्तिलेोपश्छान्दसः । त्रायमाणा ओषधीनामाधार भूतेत्यर्थः । सहमाना सर्वकार्येषु समर्था सहस्वती बलवती एव म्भूता पृथिवी सा मां हिरण्यवर्चसं हिरण्यवद्दीप्तं करोतु ब्रह्म वचासिनं ब्रह्मवर्चसयुक्त च मां करोतु ॥

  • ग्रीवास्वावन्नाति-अपाशोऽसीति । येन चोरादिः बध्यते स

पाशः सै त्वं न भवांसे । अतश्च उरः उरस्थलं में मा सैशारीः मा हिंसी: ग्रीवास्वाबद्धयमानस्य अवपतनादुरसो वाधशङ्का । शिवो मा उपतिष्ठस्व दीर्धायुत्वाय । कीदृशाय ? शतशारदाय शतं अष्ट्राध

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१२१&oldid=94040" इत्यस्माद् प्रतिप्राप्तम्