एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दीर्घयुत्वार्य शतशारदाय । शात शारद्रय आयषे वर्चसे जीवात्वै पुण्यांय।"- "रेवतीस्त्वा व्यंक्ष्ण त्येताः ।। ७ ।। स्वयः रायस्पोषमौ शरदो भावि यद्दीघर्वायुष्यं तस्मै शतम् । चतुथ्यैर्थे प्रथमा । शताय शरद्रयः शतवर्षार्थमायुषे शतवर्षभावि यदायुः तदर्थम् । वर्चसे जीवात्वै जीवातुः जीवनं तस्मै पुण्याय प्रशस्ताय शिवो मोप तिष्ठस्वेत्येव । आदरार्थ चायुषः पुनर्वचनम् ।

  • "-"रेवतीस्त्वा व्यक्ष्णन् इत्यादि । गताः । ताभिरेव द्वितीयं

वासः परिधत्त । इति श्रीहरदत्तविरचित एकाग्धिकाण्डव्याख्याने द्वितीयप्रक्षे सप्तमः खण्डः. तस्य दशायां प्रवर्ती प्रबध्य जुहोति—आयुष्यमिति ॥ आयुषो निमित्तं आयुष्यं वर्चसो निमित्तं वर्चस्यं सुवीर्य सुषु वीर्यः युक्त रायस्पोषं रायो धनस्य पोषयितृ सर्वधनस्य हिरण्यमूल (*7-2) एते मन्त्राः (८२-८४) पृष्टषु लिखिताः.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१२२&oldid=94041" इत्यस्माद् प्रतिप्राप्तम्