एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके अष्टमः खण्डः. द्यम् । इद् हिरण्यं जैत्र्यायाविशतां माम् । उ चैर्वादि पृतनाजि संत्रासाहं धनञ्जयम् । सर्वास्स मृड़ीर् ऋच्यो हिरण्येऽस्मिन्थ्समाहिताः । शुन मह हिरण्यस्य पितुरिव नामाग्रभैषम् । तं मा त्वात् औद्विद्य उद्भिनत्ति प्रकाशते इति उद्वित् उद्भिदेव औद्विद्य यशस्करमित्यर्थः । एवं भूतं इदं हिरण्यं जैत्र्याय जयहेतुः जैत्रं तदेव जैत्र्यं कर्म तस्मै होमाय जयायैव मामाविशतां आविशतु ॥ उँचर्वादीति । उचैर्वादयतीति उचैर्वादि हिरण्यवन्तो हि उचैर्वदन्ति । पृतनाजि । छान्दसस्तुगभावः । पृतनाजित् । सत्रासार्ह सत्रेत्यव्ययं सत्यनाम सत्यमेवाभिभवितृ शत्रूणां, धनञ्जयं धनस्या पि शत्रुसम्बन्धिनो जैत्रं, किं बहुना ? सर्वा ऋद्धयः कीदृश्यः ? समृद्धीः समृद्धयः समृद्धाः समग्रा इत्यर्थः । तथैव पाठो ब चानाम् । हिरण्येऽस्मिन् समाहिताः सम्यगाहिताः । । शुनमहमिति । शुनमिति सुखन्नाम । शुलै हिरण्यस्य नाम अहं अग्रभैषं अग्रहीषं पितुरिव यथा पितुर्नाम पुत्रः पुनःपुनः कीर्त यति तद्वत् तं त्वन्नाम कीर्तयन्तं मां िहरण्यवर्चसै हिरण्यवद्दीप्त कुरु हे हिरण्य! । किञ्च-पूरुषु पुरु इति बहुनाम, तस्यैव छान्द्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१२३&oldid=94042" इत्यस्माद् प्रतिप्राप्तम्