एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके अष्टमः खण्डः. देव्यै स्वाहा । सम्राजं च विराजं चाभिश्रीर्या च नो गृहे । लक्ष्मी राष्ट्रस्य या मुखे तयां मा स** सृजामसि । 'शुभिंकेशिर आ रोह शोभर्यन्ती मुखं मर्म । मुख हि मर्म शोऽक्षय भूया स्तं च भगं कुरु ।"यामाहेरज़मर्दन्निश्श्रद्वायै कामयान्यै । सम्रार्ज चेति ॥ आद्यपादस्य चतुर्थपादे मेत्यनेन सम्वन्धः । सम्राजं च विराजं च मा मां संसृजामसि । एकस्मिन् बहुवच नम् । संसृजामि । केन ? या च नः मम गृहे अभिश्रीः अभिमुखा श्रीः । चकारो वक्ष्यमाणापेक्षया । या च राष्टस्य मुखे लक्ष्मीः तया मा संसृजामासि । सम्यग्दीप्यमानः सम्राट्, विविधं दीप्यमानो विराट् ॥ उत्तराभ्यां स्रग्बन्धनम्-शुभिके शिर इति ॥ शुभैव शु भिका स्वार्थे कः । हे शुभिके ! स्वक् ! मम शिर आरोह मम पुखं शोभयन्ती भूत्वा । आदरार्थ पुनस्रुच्यते-युत्वं हि मम शोभय । हिशब्दः पादपूरणः । भूयांसं भगं सौभाग्यं च कुरु ॥ "यामाहरदिति ॥ यां खजं आहरत आहृतवान् जमदग्ःि। कस्यै ? श्रद्धायै देव्यै । कीदृश्यै ? कामयान्यैश्* कामयमानायै । इमां ईदृशीं तां त्रजं अहमपि नो शिरसि बन्नामि भगेन "

  • कामायान्यै.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१२५&oldid=94044" इत्यस्माद् प्रतिप्राप्तम्