एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संव्याख्यानेकाश्मिकाण्डे इमां तामपि नद्येऽहै क्षणेन सह वर्चसा । "यदा जैनं त्रैककुदै जात' हिमवंत उपरिं । तेन वामा तेजसे वर्चस् भगांय च ।। ८ ।। मयिं पर्वतपूरुषं मयिं पर्वतवर्चसं भथि पर्व तभेषजं 'मयिं पर्वतायुषम् । "यन्मे वर्चः पृरागत 1आञ्जनमन्त्रः--यदाञ्जनमिति । त्रिककुन्नाम पर्वतः तत्र भवं चैककुदं यञ्च हिमवत उपरि जातं तेन अञ्जनन हे अक्षिणी ! वां युवां अज्ञे । किमर्थ ? तेजसे " प्रकाशार्थ वचैसे दीप्त्यर्थ भगाय सौभाग्यार्थे च । इति श्रीहरदत्तविरचिते एकामिकाण्डव्याख्याने द्वितीयप्रक्षे अष्टमः खण्डः. -'मयि पर्वतपूरुषामिति । पर्वते यादृशं पूरुपं पौरुषं पुंस्त्वं धारणशक्तिः तत्पतिपूरुषं मयि भवतु यादृशी च पर्वतस्य व चैः दीप्तिः श्लक्ष्णता, यच पर्वते भषजं, यच पर्वते आयुषं पर्वतस्यायुः तत्सर्वं मयि भवतु ॥ आदावेक्षणमन्त्रः-यन्मे वर्च ज्ञात । यत्तू. में मम वर्चः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१२६&oldid=94045" इत्यस्माद् प्रतिप्राप्तम्