एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विताटप्रपाठक नवमः खण्डः. मात्मानमुपतिष्ठति । इदं तत्पुनरार्ददे दीघयुत्वा य वर्चसे । प्रतिष्ठ स्थो देवतानां मा मा संता प्तम् । 'प्रजापतेश्शारणमसि ब्रह्मणश्छदिवैिश्वजन स्यं छायाऽस् िलर्वतों मा पाहि । देवस्यं त्वा 8 परागतं मत्तो निर्गतं आत्मानं आदर्शतलस्थितं मां उपतिष्ठति प्राभोति इदं तत् वर्चः पुनराददे दीर्घयुत्वाय वर्चसे । उपानदूहणमन्त्रः-प्रतिष्ठ स्थ इति । प्रतिशब्दः शब्दा थे । हे उपानहौ ! युवां प्रतिष्ठ प्रस्थानसाधने स्थः देव तानां अपीत्यध्याहार्यम्, देवतानामपि, किमुतास्माकम् । मा मा संता व्रणेोत्पादेन सन्तापं मा कार्ट कण्टकादिकृतो वा सन्तापो . मे मा भूदित्यर्थः । छत्रधारणमन्त्रः-प्रजापतेरिति । हे छत्र ! प्रजापतेः शरणं गृहं असि ब्रह्मणः छदिरसि छदिः पटलं एवैनाम प्रशास्तमित्यर्थः । किं बहुना ? विश्वजनस्य छायाऽसि छायाकार्यसि एवम्भूतस्त्वं सर्वतो मा पाहि ।। दण्डादानमन्त्रः-देवस्य त्वति ॥ देवस्य सवितुः प्रसवे अनु ज्ञायां सत्यां । आश्विनोबाहुभ्यां तदधिष्टिताभ्यां मम बाहुभ्यामि त्यर्थः । एवं पूष्णो हस्ताभ्यामिति । मध्यमसन्धरुपरिभागेो बाहुः, अधोभागो हस्तः । त्वामाददे द्विषतो वधाय श्वादे उपातिष्ठतु प्राप्तोतु.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१२७&oldid=94046" इत्यस्माद् प्रतिप्राप्तम्