एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यानैकान्निकाण्डे. ददे द्विषतो वधायेन्द्रस्य वज्रोंसि वान्नशर्म मे क्षव यत्पापं तन्निवारय । "-"देवीष्षडुर्वीरित्येषा। निस्सारणाय इन्द्रस्य वज्राSास यथन्द्रस्य वज्त्रः तथा मम त्व मसि वात्रेश्धः वृत्र इति शत्रुनाम तस्य हन्ता वृत्रहा । एव वात्रंन्नः एवंभूतस्त्वं शर्म मे भव सुखकरो भव यत्प पं अनर्थकारि श्वादि तन्निवारय । दिशामुपस्थानम्-देवीष्षडिति । त्रीणि दिशामामन्त्रणानि । देवीः ! हे देव्यः! चतस्रः प्रधाना दिशः प्राच्यादयः ऊध्र्वाऽ: धरा चेति षट् ! उवः ! उव्र्यः ! विस्तीर्णाः ! उरु विस्तीर्ण प्रभूतं धनं * नः अस्मभ्यं कृणोत कुरुत । हे विश्वे देवासः तासामव दिशामधिपतयस्सर्वे देवाः ! इन्द्रादयः ! यूयं चह् कर्मणि वीरयध्वं वीरकर्म कुरुत वीरवन्तं पुत्रवन्तं वा मां कुरुत । 1"नक्षत्राणां चन्द्रमसोपस्थानम्–मा हास्महीति । अत्र राजन्नित्येन नक्षत्राणि मूच्यते । हे नक्षत्राणां राजन्! सोमः युष्मत्प्रसादात् वयं प्रजया मा हास्महि हानिः त्यागः त्यक्ता मा भूम । मा च तनूभिः हास्महि पुत्राद्विशरीरापेक्षं बहु वचनम् । मा रधाम द्विषते । राधिः वशीकरणकर्मषष्ठचर्थे चतुर्थी । द्विषतो वश्या मा भूम । ""देवींषडुवरुणः कृणोत विश्वे देवास इह वीरयध्वम् । मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥(सं. ४-१-१४) सैभाग्यं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१२८&oldid=94047" इत्यस्माद् प्रतिप्राप्तम्