एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11 = द्वितीयप्रपाठके नवमः खण्डः. 12 राष्ट

  • २-४-१२ .

117 सम्राडास्सन्दी मा त्वद्योष५ "राष्ट्रभृस्थधिपह्नया सन्दी मा त्वदोषम् । “आर्षः पादावनेर्जनोद्विषन्तं नाशयन्तु मे । अस्मिन्कुले ब्रह्मवर्चस्यंस्तानि । "मयि महो मयि यशो मयीन्द्रियं वीर्यम् । "आ कर 1-*अथमधुपर्कमन्त्राः-राष्ट्रभृदिति ॥ | गतम् ॥ सम्राट्। अभिषिक्तः क्षत्रियः तदनुरुपमासनं सम्राडासन्दी । अधिपति र्मण्डलाधिपतिः अनभिषिक्तः तस्यासनं आधिपत्रयासन्दी । न कार२छान्दुस' उपज्जनः । 'पाद्याभिमन्त्रणम्-अभापः : पादेति । पादाववनिज्येते प्र क्षाळ्येते याभिस्ताः पादावनेजनीः पादावनजन्यः ताः : आपो मे द्विषन्तं नाशयन्तु । अस्मिन्कुल अहं ब्रह्मवर्चसी अ सानि भूयासम् ॥ "आत्मनः प्रत्यभिमर्शः-मयि मह इति ॥ महः पूजा , यशः कीर्तिः, इन्द्रियं चक्षुरादि, वीर्य रेतः । भवत्विति शेषः । ब्राह्मणेन पादे स्पृष्ट एतेषामपगमशङ्कया प्रार्थयते ।

  • अध्यभिमन्त्रणम्-आ मा गन्निति ॥ हे अव्योंदक! त्वं मां

आगन् आगमः आगच्छ वा । आगत्य च यशसा वचेसा च मां संसृज पयसा क्षीरेण तेजसा च । किञ्च-एतैः सं

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१२९&oldid=94048" इत्यस्माद् प्रतिप्राप्तम्