एतत् पृष्ठम् अपरिष्कृतम् अस्ति

118 सव्याख्यानेक्राग्निकाण्डं. च । तं मां प्रियं प्रजानां कुर्वर्धिपतिं पशूनाम्। "विराजो दोहोसि विराजो दोर्हमशीय मम् पद्या य विराज । "मुद्रं वः प्र हिंधणोमि स्वां योनिमः पिंगच्छत । अच्छिद्रः प्रजयां भूयासं मा परांसे. चि मत्पर्यः ।। ९ ।। अरुलानि षट् ।। ९ ।। सृष्टं तं मां प्रजानां प्रियं कुरु पशूनां च गवादीनां अधिपतिं कुरु। “अञ्जलावानीयमानेऽध्र्ये जपति-विराज इति । विराट् अन्त्रं 'अत्रं विराट्' तस्य त्वं दोहोऽसि दोहः क्षरणं अतश्च त्वत्परिग्रहात् विराजो दोहमशीय प्राप्नुयाम । मम पद्याय पदं स्थानं तत्र भवः पद्यः मम यः पद्यः मत्स्था नापन्नः पुत्रः तस्मै विराज दीप्थस्य तमप्येवंविधं कुरु । 1शेषं पुरस्तान्निनीयमानमुत्तरयाऽनुमन्त्रयते- समुद्र व इति ॥ हे आपः! वः युष्मान् समुद्रं प्रहिणोमेि प्रापयामि । यूयं स्वां योर्ने समुद्रं अपिगच्छत प्रतिगच्छत । सर्वासामपां समुद्रो योनिः । अहमपि युष्मत्प्रसादात् प्रजया अच्छिद्रः निरन्तरे भूयासं प्रजा मे मा विच्छेदि । मा च मत् मत्तः परासेचि पयः । पुनस्तदुपयेोग्यं यथा न भवति तथा सेकः परासकः । इति श्रीहरदत्तविरचित एकाग्रेकाण्डव्याख्याने

  • सं. २-५-१०.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१३०&oldid=94049" इत्यस्माद् प्रतिप्राप्तम्