एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके दशमः खण्डः. त्रय्यै विद्यायै यशोंसि यशंसो यशोलेि ब्रह्म णो दीसिंरसेि । तं मां प्रियं प्रजानां कुर्वर्धिषति पशूनाम् ।'आ मां गन्नित्येषा । अमृतोपस्तरंणम स्यमृतापिधानमसेि । यन्मधुनो मधव्यै परमम न्नायं वीर्यम् । तेनाहं मधुनो मधव्येन परमेणा उत्तराभ्यां मधुपर्कमभिमन्त्रयते—त्रय्यै विद्याया इति । त्रयो वेदास्त्रयी विद्या तस्यै, षष्ठयर्थे चतुर्थी । तस्या यशोऽसि यशः गोमधुपर्का ह वेदाध्यायीति । किञ्च-यशसो यशोऽसि प्रशंसापरमतत् । यथा आभरणस्याभरणमिति । ब्रह्मणो वेदस्य दीप्तिरसि । तं मा प्रियमित्यादि गतम् ॥ आा मा गन्निति । गतम् ।।

  • अप आचामति-अमृतोपस्तरणमसीति ॥ अमृतस्य अस्ट

तसदृशस्य त्वं उपस्तरणमसि यथा अवदानानामुपस्तरणम् । 'उपरिष्टादप आचामति–अमृतापिधानमसीति । अमृतस्य त्वं अपिधानमसि ।। ‘मधुपर्क प्राश्नाति--यन्मधुन इति । मधुनि भवं मधव्यं यथा गवां गोपतिः वसुपतिरित्यादौ . गोपतिर्वसुपतिरित्यतः परमार्थतो | नातिरिच्यत , अथ चोभयं प्रयुज्यते तथहापि मधुनो . मधव्यमिति । अर्थस्तु (2) अयं मन्त्रः (११७) पत्रे लिखितः. *२-९-१६. वसुपतिरित्यर्थतो.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१३१&oldid=94050" इत्यस्माद् प्रतिप्राप्तम्