एतत् पृष्ठम् अपरिष्कृतम् अस्ति

120 न्नादेन वीर्येण परमोऽन्नादो मंधव्योऽलानि । 'गौ- एस्यर्पहतपाप्माऽर्प पाप्मानं जहि मम चामुष्यं च । 'अन्निः प्राश्तु प्रथमस्स हि वेद् यथा हविः। अनंष्टमस्माकं कृण्वन्ब्राह्मणो ब्राह्मणेभ्यः । यज्ञो मधव्यमित्येतावानेव । किंपुनस्तत् ? परममन्नाद्य इदं हि पर भमन्नाद्नं यन्मधुनः प्राशनं वीर्य वीर्यकरम् । एवम्भूतं यत् मधव्यं तैन मधुनो भधव्येन । परेणान्नाद्येन वीर्येण । पूर्वा नुसारण याज्यम् । अहमपि परमोऽन्नादो मधव्यश्च असानि भूयासम्, मधुपकाहीं मधव्यः । गां निवेदितामभिमन्त्रयत-गौरसीति ॥ हे गौः ! त्वं अ पहतपाप्माऽसि ततश्च पाप्मानं अपजहि । कस्य ? मम च अमुष्य च दातुः ॥ 'आलम्भनपक्ष वपाहेममन्त्र --अग्निरिति । अयं अग्रिः प्र थमः . प्राश्नातु किमर्थम्? स हिं वेद यथा हविः समचिीन मसमीचीनं वा । स च प्राश्न् अनष्टमस्माकं कृणून् प्रा श्रातु अस्माकमपि शषयित्वैव * प्राश्चातु । कीदृशोऽन्निः? ब्रा ह्मणेभ्योपि ब्राह्मणः अतिशयेन ब्राह्मण इत्यर्थः । अथवा ब्राह्मणेभ्य इति षष्ठयर्थे चतुर्थी ! ब्राह्मणानामस्माकमनष्टं कुर्वन्, स्वयं: च ब्राह्मण इति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१३२&oldid=94051" इत्यस्माद् प्रतिप्राप्तम्