एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके दशमः खण्डः. वैधर्तां यज्ञस्य वृमिर्नु वर्धाऽर्पचितिरस्यर्पचितिं मा कुर्वर्पचितोऽहं मनुष्येषु भूयासम् । 'गौर्धेनुक्ष व्या "माता रुद्राणाँ दुहिता वसूना' स्वसाँऽऽदि त्यानांममृर्तस्य नाभिः । प्रणु वोचं चिकितुषे ज नय मा गामनागामदितिं वधिष्ट । "पिबतद्कं 121 उत्सर्गपक्षे जपः-यज्ञ इति । अयं मनुष्ययज्ञोऽस्म त्पूजालक्षणो वर्धतां उत्सर्गपक्षेऽपि वैकल्यं मा भूत् । तस्य यज्ञस्य वृद्धिमनु वृद्धेः पश्चात् हे गौः ! त्वमपि वर्ध वर्धस्व अपचितिरसि तत्साधनत्वात् मां च अपचितिं कुरु । को र्थः? अहं त्वामुत्सृजन् मनुष्येषु अपाचवतः पूजितः भूयासम् ॥

  • -गौधेनभव्येति ॥ गौरियं धेनुभव्या धेनुर्भविष्यन्ती ,

उत्सर्णपक्षे स्तुत्यर्थमिदं , उत्सृष्टा हि गौरियं धेनुर्भविष्यति ततश्च महाफला । आलम्भपक्षे तु क्षणिका तृप्तिः । किञ्च-इयं रुद्रादीनां देवानां मात्रादिस्थानीया सर्वेषां यज्ञभागित्वात् तस्य चाज्यादिगव्यसाध्यत्वात् । अमृतस्य अमृतत्वप्राप्तिहेतोर्यज्ञस्य ना भिः प्रधानावयवः आज्यादिद्वारेण “एष वाव यज्ञो यदा ज्यम्' * इति श्रुतेः । एवंनाम प्रशस्तयं अतश्च प्रणवोचं नुः क्षिप्रार्थे, क्षित्रं प्रकर्षण च ब्रवीमि । चिकितुषे कित ज्ञाने, जानते जनाय । किं ब्रवीमि ? मा गां अनागां अनागसं इमां 16

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१३३&oldid=94052" इत्यस्माद् प्रतिप्राप्तम्