एतत् पृष्ठम् अपरिष्कृतम् अस्ति

122 सव्याख्यानैकामिकाण्डे. तृणांन्यतु । ओमुथ्सृजत । "भूतम् । “सा विराट्। "तन्मा क्षयि तस्य तऽशीय तन्म ऊर्ज धाः । "ओ कल्पयत ॥ १० ॥ भयासमष्टौ च ॥ १० ॥ गां अदितिं अखण्डितां मा वधिष्ट । एषा कामं उदकं पिबतु । तृणानि च अतु । ओमुत्सृजत उत्सृजतेति प्रसिः द्वऽर्थे, ओमित्यनुज्ञावचनं, सर्वेरनुज्ञातामुत्सृजत ॥ "सिद्धऽन्ने भूतमित्याह । भूतं सिद्धमित्यर्थः । "-"तथेोते उत्तरान् जपति-सा विराडिति । विराट्टब्दस्य स्त्रीलिङ्गत्वात् सेत्युक्तम् । तद्न्ने विराट् विविधं राजत इत कृत्वा । तन्मा क्षायि क्षीणं मा भूत् । तस्य ते । द्वितीयः थे षष्ठी । तत् त्वा अशीय अश्नीयां तत् त्वं मे मह्य ऊर्ज बलं धाः धेहि देहि । ओमित्यनुज्ञायाम् । कल्पयत उ पनयत हे परिचारकाः ! ॥ इति श्रिहरदत्तविरचिते एकामिकाण्डमन्त्रव्याख्याने . दशमः खण्डः.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१३४&oldid=94053" इत्यस्माद् प्रतिप्राप्तम्