एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयप्रपाठके एकादशः खण्डः. धाता दात नो रयिमिति चतस्रो "-"य 123 'सीमन्तोन्नयने होममन्त्रा -धाता ददात्विति ॥ जगतः ईशानः पतिः पालयिता च स धाता नः अस्मभ्यं रायिं धनं ददातु । ददच सः नः अस्मान् पूर्णन कामेन वावनत् । वन घण सम्भक्तौ, पञ्चमो लकारः । यथा अस्मत्कामः पूर्यते तथा नः संभजेत । (2 "धाता ददातु नो रयिमीशांनो जर्गतस्पतिंः । स नः पूर्णेनं वावनत् । धाता प्रजायां उत राय ईशे धातेदं विश्धं भुर्वनं जजान । धाता पुत्रं य जमालाय दाता तस्माँ उ हव्यं घतवद्विधेमा। "धाता दंदातु नो रयिं प्रार्च जीवातुमक्षिताम्। वयं देवस्य धीमहि सुमति५ सत्यरांधसः ॥ "धाता ददातु दाशुषे वसूनि प्रजाकांमाय मीढुषे दुरोणे । तस्मै देवा अमृतास्संव्यंयन्तां विश्वेदेवा सो अदितिस्सजोषाः ॥(सं. २-३-११.) "यस्त्वां हृदा कीरिणा मन्यमानोऽमंत्र्य म त्यों जेोर्हवीमि । जातवेदो यशों अस्मासु धेहि प्रजाभिरग्रे अमृतत्वर्मश्याम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१३५&oldid=94054" इत्यस्माद् प्रतिप्राप्तम्