एतत् पृष्ठम् अपरिष्कृतम् अस्ति

124 सव्याख्यानक्रामकाण्ड धातेति । स एव धाता प्रजायाः उत रायः धनस्या. पि ईशे ईष्ट । धातैव इदं विश्वं भुवनं जजान अन्तर्भावित ण्यर्थो जनिः, जनयामास । धातैव पुत्रे च यजमानाय च दाता । तृन्नन्तमेतत् । तस्मै एवम्भूताय धात्रे घृतवत् घृतयुक्त हव्यं विधेम । विदधातिरन्यत्र परिचरणकर्मा, इह तु दाने द्रष्टव्यः दद्याम् । विभक्तिव्यत्ययो वा, घृतवता हव्येन तं परिचरेमेति। उशब्दोऽनर्थकः ।

  • धातेति । स एव धाता नः रायिं ददातु । कीदृशीं :

प्राचीं प्राछालभवां क्रमागतां यादृशी पूर्वेषां तादृशीमित्यर्थः। जीवातुं जीवनाय पर्याप्तां अक्षितां क्षयरहिताम् । वयं तस्य देवस्य धातुः सुमतिं शोभनां मतिं भक्तेष्वनुग्रहात्मिकां बुखेिं धीमहि ध्यायामः सत्यरधसः सत्यधनस्य । धातेति । स एव धाता दाशुपे दाशू दाने, चरुपुरोडाशादीनां यस्मै त्वः सुकृते जातवेद् उ लोकर्मग्रे कृणवं स्योनम् । अश्विन स्त पुत्रिणं वीरचंन्तं गोमन्त रयिं नंशते स्वस्ति । "त्वे सुपुंत्र शावसोऽवृत्रन्कामंकातयः । न त्वामे. न्द्रातिरिच्यते।। "उक्थउँक्थे सोम इन्द्रं ममादं नी थनीथे मघवान सुतासः । यदा सबार्धः पितरं न पुत्रास्संमानर्दक्षा अवैसे हर्वन्ते । (सं.*४६)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१३६&oldid=94055" इत्यस्माद् प्रतिप्राप्तम्