एतत् पृष्ठम् अपरिष्कृतम् अस्ति

128 साल्वीरवादिषुः । विवृत्तचक्रा आसीनास्तीरेण य मुनेन तवं । "सोर्म एव नो राजेत्याहुब्रह्मणोः प्र जाः । विवृत्तचक्रा आसीनास्तीरेणासौ तवं । पु. 'यास्त इति । हे राके ! सुपेशसः मुरुपायाः तं या सुमतयः अनुग्रहात्मका बुद्धयः याभदाशु यजमानाय वान ददासि, ताभिः सुमतिभिः नः अस्मान् सुमना भूत्वा उपागि अचैवोपागच्छ । हे सुभगे ! सहस्रपोपं बहुविधं पेषं रराणा ददती । "यमुनातीरवासिनां वीणागानमन्त्रः—यौगन्धरिरिति । साल्वो नाम जनपदः तद्विषयवासिन्यः प्रजाः साठ्ठीः साल्व्यः"यौगन्धरिः युगन्धरस्यापत्यं यौगन्धरिः एष एव नो राजेत्यवादिषुः वदन्ति विवृत्तचक्राः विविधं वृत्तं चक्रे राष्ट्र यासां ताः एवम्भूता भूत्वा हे यमुने ! तव तीरेण तीरे आसीना इति ।

  • सर्वासां ब्राह्मणीनां प्रजानां वीणागानमन्त्रः—सोम एवति ।

ब्राह्मणाः ब्राह्मणजातायाः प्रजाः साम् एव ना राजेत्याहुः। विवृत्तचक्रा इत्यादि । गतम् । असावित्यत्र नद्या नामनि देशः संबुद्धया यामुपजीवन्ति 'तीरेण कावेरि तव ' इति । 'पुंसवनेन दक्षिणे नासकाछिद्रे न्यग्रोधशुङ्गारसमपिनयति पुंसवन मसीति। पुमान् सूयते येन तत्पुंसवनं तत्त्वमसि हे रस!॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१४०&oldid=94059" इत्यस्माद् प्रतिप्राप्तम्