एतत् पृष्ठम् अपरिष्कृतम् अस्ति

130 "आयर्मनीर्यमयत गर्भमापो देवीस्सरस्वतीः । ऐतु गभी अक्षतो जीवो जीवन्त्याः । "तिलदेऽवं पद्यस्व न मा५सलि नोदलम् । स्थवि सध्याख्यानैकान्निकाण्डै. 19 ६ मज्जसु । निरैतु पृश् िशेवल५ शुने जराय्वत्तवें । .

  • आयमनीरिति ॥ आहूर्वो यमिराकर्षणार्थे वर्तते । 'आयं

स्त पाद्म्' इति यथा । अयमनीः ! आयमन्यः ! गर्भस्याक र्षिण्यो यूयं यमयत । अत्राप्याङ्लोपो द्रष्टव्यः । आयमयत आकर्षयत गर्थ, हे पापो ! देवीः ! देव्यः ! सरस्वती: सरस्वत्यादिषु नदीषु भवा यूयम् । ऐतु गर्भः गतम् । जरायुणाऽवाक्पतने यजुभ्र्याश्मोक्षणं-तिलद्वे इति ! ज रायुनामैतत् । हे तिलदे! अवपद्यस्व अवाक्पत, न हि त्वं मांसमसि नोदलं नाप्युदरम् । रलयोरविशेषः । स्थवित्री स्थूलभूता अविकलैव अवपद्यस्य न मांसेषु बद्धमसि वद्धाऽसि न स्रावधक्षु नापि सिरासु बद्दाऽसि नापि भज्जयु अस्थिरतस्सा रो मज्जा । मांसादिष्वेकदेशेनापि लम्रा मा भूदित्यर्थः । "निरैत्विति । निरतु निर्गच्छतु पृश् िस्वल्परूपं+ शेवलं शेक् मिति सुखनाम, लो मत्वर्थयः । मुखवद्यथा तथा निर्गच्छतु जरायु। किमर्थ ? शुने अत्तवे शुनो भक्षणाथ ॥

  • जरायु न पततेत्ततो ऋग्यजुभ्र्या. स्थूलस्वरूपं
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१४२&oldid=94061" इत्यस्माद् प्रतिप्राप्तम्